पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प.पठह महादेवकृतवैजपन्तीब्याख्यासमेतम् । ४८१ छाकपा रज्जुकृतयाम्पेन शलाकासमुदायेन मन्थरूपेण वारणे पात्रे शरावस्य निकरुपः सूत्रविशेषस्तरछरावमर्धरितं दुग्धेन तत्र मन्थति पूर्ववदन्यत् ।

दक्षिणाग्नेरेकोल्मुकं धूपायत्पराचीनमपरेण गार्हपत्यमत्याहृत्याग्रेणाहवनीयं पर्याहृत्य दक्षिणेनाऽऽहवनीयमन्तर्वेदि निदधाति

पराचीनं प्रत्यगानीय पश्चाद्गाहपत्यमतिकम्योत्तरतो विहारस्याऽऽनीय प्रकृताह. वनीयस्याण परितो नीस्वा दक्षिणायनीयस्याप्यमेण नौला तस्यैव दक्षिणत उस्मक निदधाति ।

अलंकृत्येकैकश आज्यानि हवीꣳषि चाऽऽसादयति ।

एकैकमेवाऽऽज्यमेककमेव हविश्व गृहीत्वा दक्षिणाहवनीयस्य पश्चाद्भामे तीनै बहिष्यककमेाऽऽसादयति यथाप्रकृति ।

दक्षिणत आञ्जनमभ्यञ्जनं कशिपूप- बर्हणमुदकुम्भं च प्रतिष्ठापयति ।

हविषो दक्षिणभागे कजलमञ्जनं मस्तु तैलं वाऽभ्यञ्जनं कशिपु तूलिकोपबर्हण शिरउपधानमुदकपूर्ण कुम्मं च स्थापयति ।

यज्ञोपवीतं कुरुते यदि प्राचीनावीती भवति ।

हविर्निपणकाले यदि यज्ञोपवीत्येतहिं तदस्त्येव । यदि तत्र प्राचीनावीतं स्यात. देतावस्कालं तथैवेदानी यज्ञोपवीतं कुर्यात् ।

अग्नये देवेभ्यः पितृभ्यः समिध्यमानायानुब्रूहीति संप्रेष्यति ।

वाचनिकोऽयं प्रेषो न तूहेन तस्योहत्याप्राप्तेः ।

उशन्तस्त्वा हवामह इत्येताꣳ सामिधेनीं त्रिरन्वाह।

एकामन्याह विरन्वाहेति याजुषहौत्रमिदमाध्वर्थव काण्डपठितं व्याख्यातम् । अत्र पाजुषे हौत्रे तु मध्ये पूर्वयाऽधर्मसंतामो म नाभ्युत्तरया | वक्ष्यति स्वयमेव-पार्वति । ये हि षिदृष्टे ऋचौ तयोर्देवा)संतामेनानुवचनमभ्यथा नास्तीति ।

त्रैधमिध्मं प्रतिविभज्य सर्वमादधाति ।

पञ्च पञ्चैकैकस्मिन्प्रणव एकैकामन्ते सर्वास्वादधाति ।

ओढासु देवतास्वग्निमुपवाज्य स्रुवाघारमाघार्याग्नीत्परिधीꣳश्चाग्निं च त्रिस्त्रिः संमृड्ढीति संप्रेष्यति । संमृष्टे प्रवरं प्रवृणीते ।। १२ ।।

यदि दो परिधी यदि त्रयों यथांप्रकृति यः । स च प्रथमाधारानन्तरमेव ताय. दत्ययाऽन्यत्प्रकृतम् । १ ग. ण च प्राकृ । ब. ग. द. ण. 'ति । यदि है। 61