पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-- सत्यापाढविरचितं श्रौतसूत्रं- १५ पञ्चमने-

सर्वाणि चतुर्गृहीतानि द्विर्वोपभृति ।

अपबहिषः प्रयाजानू पाजा अतश्चतुगृहीतानि द्विर्वोपभूति गृह्णाति ।

प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्येध्मं वेदिं बर्हिश्च प्रोक्ष- ण्यवशेषं निनीय पवित्रे अपिसृज्याग्रेषु बर्हिर्गृहीत्वा ।

इदमेव विधातुं पूर्वोक्तः।

त्रिः प्रसव्यमग्निं धून्वन्पर्येत्यौर्ध्वः प्रस्त रस्तं धारयमाणस्त्रिरधून्वन्प्रतिपर्येति ।

सर्वं बर्हिगृहीत्वा विधू-वकिरन्स्तृणान्निति यावत् । अप्रदक्षिणमग्नि परितो गच्छति । औो यो भागो मुष्टिना यावान्गृहीतस्तावन्तं परिशेषयेत्तमेव प्रस्तरं धारयमाणस्तथैव प्रदक्षिणमस्तृणन्नेवं प्रतिपर्येति । इयमेव वेदिस्तरण स्तरणमन्त्रः सवत्स प्रस्तरो भवति प्रकृतवधेिन ।

द्वौ परिधी सर्वान्वा परिदधाति ।

गतार्थम् ।

प्रतिषिद्धे विधृती तूष्णीं प्रस्तरं न्यस्य- त्युद्वासनप्रभृतीनि कर्माणि प्रतिपद्यते ।

प्रस्तरस्थाने विना विधृती तूपणी तूष्णीमेव न्यस्येदिति श्रुतेस्तै मुष्टिं प्रस्तरत्वेन न्यस्यति ।

यत्प्रागलंकरणात्तत्कृत्वा ।

गतम् ।

विभागमन्त्रेण धाना विभज्य पिष्टानामावृताऽर्धान्सक्तून्कृत्वा ।

कपालस्था धाना भृष्टास्तण्डुलास्तासामर्धस्तदर्थो भागों(?)यथामागं व्यावर्तेयामिति विभज्य सक्तून्पिष्टानि करोति । मिष्टानामावताऽधिवएनादिविधिना । पिष्टानामावृतेति अचनं न्यायोपलक्षणार्थ व्यत्ययेन क्रियमाणयोः पाकपेषणयोः प्राकृतधर्मलामार्थ वार्ति- ककृता साधितम् ।

अभिवान्यवत्सायै दुग्धे वारणे पात्रेऽर्धशरावे वेक्षु. शलाकया दक्षिणासीनोऽनारभमाणस्त्रिः प्रसव्यं मन्थमुपमन्थति शलाकास्तम्बं मन्थं करोति ।

सक्तनभिवान्यनत्माया दुग्चे वारणपात्रस्थित त्रिरप्रदक्षिणमुपमन्थति दक्षिणामुख आतोनो मन्यमनारभमाणः साक्षादस्पृशमन्यति । कथं तर्हि मन्यात तत्राऽऽहेक्षुश- १ घ, च. ट. "ताऽर्धाः सक्तू।