पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७७ । ४च पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । नोक्तः । तत्र विहव्यानामसमवेतार्थप्रकाशकत्वान्न लिङ्गानुरोधो नानाकर्म विनियोगस्तु श्रुत्या, उपस्थानेऽग्निहोत्रे कश्चिदग्न्यवयवेनैव । तस्मानाऽऽसां दर्शपूर्णमासदेवताप्रतिपादकत्वमतो नोहः । ‘अग्निं गृहामीत्यादीनां च देवतापदेषु नोहस्तस्य हविर्भागिदेवपितृसाधारणत्वात् । देवपदं हि प्राकृत जातिवाचि न देवतापदं तस्य संप्रदानवाचित्वात् । तथा च यो वै देवताः पूर्वः परिगृह्णातीत्युक्त्वैतद्वै देवाना- मित्यादिना देवपितृमनुष्याणामुपसंहारेणाग्निं गृह्णाति । स्व एवाऽऽयतने देवताः परि। गृह्णातीति सर्वे देवमनुष्यपितरो देवतापदेन गृहीताः । सूत्रकारोऽपि देवपवादमित्ये- वाऽऽह देवशब्देनैव प्रवदन्तीत्यर्थख्यापनाय । तान्देवाम्पितनिति भवत्येवाने च वक्ष्यते देवेभ्यः पितृभ्यो जुष्टामेहेति । देवानां पि देवपितृहिरित्युक्त एव । देवपितृबर्हिः शतवलशामिति देवपितृगममसि । तत्रापि देवान्यजेत्यत्र न भवति । यत्र प्रधानाङ्गदे. वतासाधारण्येन प्रधानपरतया वा देवशब्दः स एकोहो नत्वन्य इत्याद्यम् । प्रयोगे स्पष्टं भवेत् । वेदे देव वेदेत्यविकृतं देवेभ्यो वेदेति च नोह्यं भूतार्थस्तुत्या प्रवृत्तत्वात् । वेदोऽसि वित्तिरसि विदेयेत्याहेत्यत्र देवनातेवित्तवेदयितृत्वेन भूतार्थो गृहीतोऽत्राप्य- भव इति भूतप्रत्ययात् । यो को देवाः पितरश्चरतीति त्रिविधानि कर्माणि प्रधानहवि- मौत्रसंस्कारकाणि । यथा साङ्गनिर्वापरोक्षणावहननादिकान्यासादनान्तानि ततस्तान्येवं. आतीयकानि ज्ञेयानि कानिचित्प्रधानस्येत्यङ्गभूतान्यदृष्टार्थानि आद्यानि, द्वितीयान्यङ्ग- दव्यसंस्काररूपाणि । यथाऽऽस्यग्रहणं जुहूपभूतोः । तृतीयानि अङ्गप्रधानार्थद्रव्यसं- स्कारकाणि । यथाऽन्वाधानबर्हिः पाणिप्रक्षालनवेदिकरणाज्यनिर्वापादीनि । तत्रादृष्टा- थेषु नोहस्तथा च समवेतप्रकाशकेषु यथा देवान्यनेति तथा देवस्य वेत्यादि । इतरेषु समवेतदेवतावाचकपदेहः कार्यः । अत्र केचिदाहुः-प्रधानद्रव्यसंस्कारेषु देवपदस्थाने पितृपदमिति, तेषामभिप्राय:- सोमादयः पितृरूपा एव । यदपि श्रुतौ-उभये हि देवाश्च पितरश्चेज्यन्त इति तदप्रधानाभिप्रायमिति तदतिमन्दम् । सोमादीनामेककस्यै- वोश्यात्मकत्वमाह श्रुतिः । कुतः, दक्षिणतः प्राचीनावीती निर्वपतीति तथोत्तरत एवो. पनीय निपेदिति विकरुपेनोभयधर्मदर्शनात् । संवत्सरो वै सोमः पितृमानित्यादिना च प्रधानदेवतानामेव द्विरूपतोच्यतेऽतस्त्वं देवानामित्यादावपि सत्येव देवपदे पितृपदमपि द्वितीयमावपनीयमिति संक्षेपः। भत्राऽऽदी वेदं कृत्वा वेदिमेव करोतीत्याह-

उद्धूननान्तं कृत्वा सर्वतः परिश्रित्योत्तराꣳ स्रक्तिं द्वारं कृत्वा ।

उद्धननान्तैव वेदिरखाता भवतीति श्रुतेः । इमां नरा इत्यादि न लुप्यते । अदृष्टार्थ- १७. 'स्मासासां । २ च. द. " स्वपत्पदसोमे पि ।