पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७६ सत्याषाढविरचितं श्रौतसूत्रं- [५ पञ्चमप्रश्न-- आमेच्याद्या एवं कर्मणि तु स्वभावतः सिद्धा एवं प्रागादिदिशो भवन्तीति ज्ञेयम् । दक्षिणस्त्रक्ति दक्षिणेन ब्रह्मयजमानस्थान उत्करस्तूत्तरम्नक्तिप्राचीनस्त्रक्तिमध्यदेश एव । तृतीयमागे द्विपदेन पश्चिमस्त्रक्तिसमीप उत्तरतो होतुः स्थानं तदनुरूपतया यनमान- होतृपदनानि भवन्ति ।

सर्वत्र देवप्रवादमन्त्रं देवपितृवत्संनमति ।

सर्वेषु सर्वग्रहणमापस्तम्बमतव्युदातार्थ तदने वक्ष्यते । देवान्प्रकृष्टतया प्रयोगतया प्रधानकर्मसमवेततयेति यावत् । तथा यो वदति मन्त्रः स देवप्रवादः । एकवचनं जातिख्यापनार्थं, ते मन्त्रं, देवपितृवत् , देवाः पितरश्च प्रतिपाद्यत्वेन विद्यन्ते यस्मिन्न- मिधानकर्मणि तद्वत्तं सनमति तथोहति क्रियाविशेषणं नपुंसकम् । अथवा . देवपितृप्र- बाई मन्त्रवत्सनमति उभयपदयुक्ताकरोति । विकृतस्य प्राकृतानन्तरं समावेशं दर्शयन्नदाहरति-

यथा पृथिवि देवपितृयजनि देवानां पितॄणां परिषूतमसि देवपितृबर्हिर्मा त्वाऽन्वङ्मा तिर्यक्कर्मणे मां देवेभ्यः पितृभ्यः शकेयमिति ।

संनामेन देवपदस्य त्यागो मा भूदिति द्वयवन्मत्राः पठिताः । अत्र हि भूयते- उभये हि देवाश्च पितरश्चेन्यन्त इति । तत्र सोमाय पितृमते पुरोडाश५ षट्कपालं निर्वपतीति सोमो देव इज्यते स पितॄणां राजेति पितृत्वम् । पितृभ्यो बर्हिषद्भयो मासा वै पितरो बहिषद इति मासामिमानिनां देवानां तथात्वम् । एवमुत्तरत्रापि तेषामपि पितृत्वं श्रूयते-ये वै यज्वानस्ते पितरोऽग्निष्वात्ता इति । सर्वेषां देवत्वं पितृत्वमस्तीति देवाश्चेति भवति बहुवचनेन निर्देश स्तस्माद्वयोरपि पदयोग्रहणमिति भावः । अत्र प्रथम देवस्य त्वेति मन्त्रमुपेक्षितवान् । तत्रायमभिप्रायः-इज्यमानदेववाचिनो देवपदापितृमद- महनीयमुक्तं श्रोरेवं स्वयमप्युक्तवान्पथार्थमूह इति । तत्तु पितृणामिज्यमानानामेव चात्र प्राप्तिस्त इज्यमाना एव देवा यत्र मन्त्रे प्रतिपाद्या देवपदेन तत्रैव पितृपदमूह- नीयं देवस्य स्वेति मन्त्र देवपदं नेज्यमानदेवप्रकाशकमपि तु द्योतनात्मकस्यासमवेतस्य सर्वस्य ततो नोहः । उपसनने देवप नोह इत्यापस्तम्बः । ये के च देवसंयुक्ता मन्त्रा देवेभ्यः पितृभ्य इति तान्नमति । यथा भवति पृथिवि देवपितृयजनीत्यविकारो वा परवाक्यश्रवणादिति देवपित्रे(त्रिष्यामिति पृथिवि देवपितृयजनीत्युक्त समवेतदेवप्र. काशकत्वं यथा देवेभ्य इत्यत्र तथाऽत्रापति भावः । बहिराहरणे प्रथममुदाहरणमनुप. सजनं देवानां प्रतिपादकं द्वितीयमुपसननं देवानां ततस्तु मध्येऽन्वाधानमन्त्राणामूहो . १. गच, ज श. म. द. इ.ण. पिणां। २ च. द. वय ।