पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४७५

इदावत्सरीणाꣳ स्वस्तिमाशास्ते दिव्यं धामाऽऽशास्त इति सूक्तवाकस्याऽऽशीष्षु होताऽनुवर्तयति ।

गसार्थम् ।

ऐन्द्राग्नतुषैरवभृथमवयन्ति गमनसंयुक्तं तुषप्रतिपादनं च क्रियते ।। १० ।।

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चमप्रश्ने तृतीयः पटलः ।। ३ ।।

गसार्थम् । अत्रावभृषशब्दो गौणः पूर्ववद्धानभिधानादतः परिसंख्येतरकर्मणामिति दर्शयितु- मुक्कं गमनसंयुक्तं यावत्तावदेव कृत्वाऽवभूयं गत्वा तुषांस्तूष्णीमेव प्रतिपादयतीत्यर्थः । इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवै-- जयन्त्यां पञ्चममश्ने साकमेधस्तृतीयः पटकः ॥ ३ ॥


5.4 अथ पञ्चमप्रश्ने चतुर्थः पटलः

तदानीमेव महापितृयज्ञेन यजते ।

पिण्डपितृयज्ञान्महापितृदेवताको यज्ञस्तेन साकमेधैः सहतस्य श्रयम्बकस्यः प समानप्रधानता । साकमेधानिपतृयज्ञं त्र्यम्बकानिति पृथनिर्देशात् ।

दक्षिणतःपुरस्ताद्दक्षिणाग्नेर्यजमानमात्रीं चतुरश्रां वेदिं करोति ।

दक्षिणाग्नेईक्षिणतःपुरस्तादिति विविश्वाशेयकोमाभिमुखां चतुरश्रां न दीधी. प्राकृतवेदिताधेन ।

तस्याः प्रतिदिशꣳ स्रक्तयो भवन्ति ।

सस्या वेदेः रक्तयः कोणा दिक्षु भवन्ति । तत्रैवमूझं दक्षिणाग्निमध्ये शो निखाय चतुरखं कृत्वा मध्ये शको पृष्ठयायाः पाशं निधाय तां रज्जु चतुस्श्राग्नेय.. । कोणेन नीत्वा वितत्य ततो दक्षिणान्यायतनश्रमगारेखारज्जुसंयोगे शकुं निहत्य तत्र यजमानमाच्या रज्ज्वा उभयतःपाशायाः पाशं निधाय द्वितीयपार्श वितत्य- पृष्ठयां निहितशङ्को निदधाति सा प्राची । पृथ्वायामेतया चतुरनं यजमानमात्रं विद्वत्य समानसनामां कुर्यात् । सा च विदिक्षु संनता दिक्सूक्तिः पितृमेधीयवेदिः ।

अवान्तरदेशात्तनुमध्यानि ।

विदिशः प्रति तनूनि संनतानि मध्यानि मध्यभागाश्चतुराया मन्ति । विदिश .. १ ख. ग. च. ट, ठ. उ. प. 'नं किं । २ च. द. समान । ३ १.१.द, 'शाननु ज. स. प. शातनु। ४ च. ट. विशान्प्रति । . . .