पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७४ सत्यापाठविरचितं श्रौतसूत्र- [५ पञ्चमप्रश्ने-

पूर्णा दर्वीत्यनुद्रुत्यर्षभमाहूय देहि म इति तस्य रवते गार्हपत्ये जुहोति ।

शतक्रतो इत्यन्तं मन्त्रमुच्चार्य तत ऋषभं बलीवर्दमाहूयाऽऽकार्य । प्रसिद्धमतल्लोके भार्यया गौराकारितो रौति शब्दं करोति तस्मिशब्दे कृते सत्येव निहरामि त इस्यन्तेन स्वाहान्तेन मन्त्रेण गार्हपत्ये जुहोति । इन्द्रो देवता । ऐन्द्र शर इति श्रुतेः ।

यदृषभो न रूयाद्ब्रह्माणमामन्त्र्य तेनानुज्ञातो जुहुयात् ।

ब्रह्मन्होष्यामीत्यामन्त्र्य ।

मरुद्भ्यः क्रीडिभ्यः पुरोडाशꣳ सप्तकपालं निर्वपति साकꣳ सूर्येणोद्यता साकꣳ रश्मिभिः प्रचरन्तीत्येकेषाम् ।। ९ ।।

गतार्थम् । पौर्णमासं तन्त्र संतिष्ठते ।

तदानीमेव महाहविर्भिर्यजते ।

समाप्तायामिष्टौ महाहविर्नामहविभिर्यजते । तत्र तान्यपि हवींषि साकमेधश- भवाच्यानि । तथा चानीकवत्प्रभृतिषु पञ्चस्वपीष्टिषु साकमेधीय हविरित्येव ।

तेषां वारुणप्रघासिकेनोत्तरेण विहारेण कल्पो व्याख्यातः ।

उत्तरविहारकर्मणा व्याख्याता गनार्थता । अत्रानुदवसानपक्ष एव बहनुग्रहाय ।

पञ्च संचराणि निरुप्यैन्द्राग्नमेकादशकपालं निर्वपत्यैन्द्रं चरुं वैश्वकर्मणमेककपालम् ।

गतार्थम् ।

असꣳसृष्टमैन्द्राग्नमवहत्य तस्य प्रज्ञाताꣳतुषान्निदधाति ।

नानाबीजवत्पृथनिर्वापाद्यवहननं तस्मैन्द्राग्नस्यैव तुषानवभृथार्थ निदधाति । अन्ये- पामेव तुपैरुपवापः ।

कार्तिक्यां यथाऽऽषाढ्यामेवं पृषदाज्यं गृह्णाति मार्गशीर्ष्यां तु यथा श्रावण्याम् ।

गतार्थम् ।

अग्ने वेर्होत्रं वेर्दूत्यमूर्ध्वो अध्वरेष्ठा अवतां त्वा द्यावापृथिवी अव त्वं द्यावापृथिवी अव स्विष्टकृदिन्द्राय देवेभ्यो भव जुषाणो अस्य हविषो घृतस्य वीहि स्वाहेति स्रुच्यमाघारमाघारयति ।

द्वितीयाघारे चैशेषिको मन्त्रो गतार्थः । इन्द्रो देवा वा देवता ।

सहश्च सहस्यश्चेति चतुर्भिर्मासनामभिरेककपालमभिजुहोति सहसे स्वाहा सहस्याय स्वाहेति वा ।

मतार्थम् । 1 S स