पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटना ] महादेवकृतवैजयन्तीब्यास्यासमेतम् । ४७३

स्विष्टकृत्प्राशित्रमिडा च क्रियन्ते प्राशितायाममात्येभ्य ओदनानुपहरन्ति ये हविर्भोजना भवन्ति ।

पात्रीगतानोदनानमात्येभ्यो ददाति ये हविर्भोजना हविर्भोजनार्थी अनुपनीतस्त्री- ध्यतिरिक्ता इत्यर्थः।

प्रतिवेशपक्वस्य पत्न्यश्नाति ।

पत्नीस्त्रीकुमारा इति वैखानसः ।

इडान्तो गृहमेधीयः संतिष्ठते।

पूर्णादविहोमस्तु नैतस्याङ्गमपि तु क्रीडिनेष्टेः । क्रैडिनस्य तन्त्रं प्रक्रमयति पुरा मातरनिहोत्रात्पूर्णदर्येण प्रचरतीति भरद्वानो सत्तन्न इति सतिष्ठत इत्युक्तम् ।

आञ्जतेऽभ्यञ्जतेऽनु वत्सान्वासयन्ति ।

अञ्जनं चक्षुषोः सर्वेषाममात्यानां दंपत्योत्विनां च । ततोऽभ्यञ्जनं तदुच्यते पादाभ्यननं गोभिर्मातृभिर्वत्तानां संसृष्टतया वास एतानि कर्तव्यानि ।

प्रतिवेशाश्च पचन्ते ।

अन्यानपि ।

गाश्च घ्नते ।

व्यञ्जनाय पचन्ति।

सुहिता एताꣳ रात्रिं वसन्ति प्रतीता अनवर्तिमुखिनः ।

सुहितास्तृप्ताः । प्रतीताः प्रणयिनः । न विद्यतेऽवर्तिः खिन्नता यत्र तन्मुखैमन- वर्तिमुखम् । तदस्ति येषां ते तथा । अखिन्नमुखा इष्टा इति यावत् ।

पराचीनरात्रेऽभिवान्यवत्साया अऽग्निहोत्र्याश्च वत्सौ बध्नाति ।

अभिवान्यो वत्सो. यस्या या मृतवत्साऽन्येन बसेनोधःप्रस्नुता सा तथा तयोर्क तयोर्वचनं दृष्टार्थ वलसने मन्थार्थमग्निहोत्रार्थ च दोही न स्तः । पराचीनोऽपरो भामो राम्याः पराचीनरात्रम् ।

पुरा प्रातरग्निहोत्रात्पूर्णदर्व्येण प्रचरन्ति ।

पूर्णा दीत्यनेन मत्रेण क्रियमाणो होमः पूर्णादविहोमः ।

दर्व्यामुपस्तीर्य शरनिष्कासस्य दर्वी पूरयित्वा निमृष्टं दर्व्युदायुवनमवदायाभिघार्य ।

शरेण युक्ता निष्कासा स्थालीगतस्य मिश्रस्य तेन दवा - पूरयित्वा निमृष्टं निमृज्य गृहीतं दवुदायुवनले दमिवावदायाभिघार्थ दाम् । १ ख. ग. च. ट. ठ. इ. ण. क्रियते । २ ५. इ.' 'त्रात्पीर्णद' । ३ च त. पूर्णाद । घ. इ.ज.म. म. द. ण च । ५ग. ४. छ. ण, प्रचरति । ६.झ.न. 'कासेन द। .