पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A ४७२ सत्यापाठविरचितं श्रौतसूत्रं- [१ पच्चमप्रश्ने-

विष्ण्वसि वैष्णवं धाम प्राजापत्यमित्याज्यमभिमन्त्रयते ।

विष्णूनित्यस्य नामः ।

यदानीकवतस्य बर्हिस्तत्सांतपनीयस्य तद्गृहमेधीयस्य तत्स्तीर्णमेवेत्येकेषाम् ।

सातपनेऽपि पूर्वमेव बहिरानीकवतस्यापि न बर्हिरनुपहरेदित्यर्थः । प्रस्तरप्रहरण तूमयपक्षेऽप्यस्ति ।

उद्वासनप्रभृतीनि कर्माणि प्रतिपद्यते ।

सष्टम् ।

शृतस्य हविषः शरमुद्धृत्य प्रज्ञातं निधाय ।

गृहमेधीयस्योपार स्थितस्य हविषः सफेर्न मण्डं शरम् । गतम् ।

पात्रीषूपस्तीर्य त्रीनोदनानुद्धरति ।

मासादितामु पात्रीधूपस्तीर्य तास्वेव निसंख्याकान्कुम्भीत उद्धरति ।

निष्कासितां कुम्भीं निदधाति ।

भन्तर्वहुतरौदनशेषछिप्ता स्थापयति ।

अनिमृष्टं दर्व्युदायुवनमवधाय ।

दी ययौदन उद्भियते सा प्रसिद्धा । तस्या योऽनिमभागो विस्तीर्णः स उदा. युवनं पच्यमान ओदनो येन दवीप्रदेशेनाधस्ताद्विधमान ऊर्ध्वमा समन्ताच यूयते मिश्रः क्रियते तद्दव्युतायुवनं तदप्यनिमृष्टं बहुतरलेपयुक्तमनिष्कासितोपं निधाय तस्यां कुम्म्यामेव ।

अभिघार्योत्पूयालंकृत्यौदनानासादयति ।

वेद्याम् ।

ओढासु देवतास्वग्निमुपवाज्याऽऽज्यभागाभ्यां प्रचर्य ।

सामिधेनीनां प्रवराधारप्रयाजानां निवृत्तिः । देवतावाहनानन्तरमग्नीदान त्रिः संमृहीत्युक्त्वोपवाज्याऽऽज्यमागाभ्यामेव प्रचरेत् ।

जुह्वामुपस्तीर्य सर्वेभ्य ओदनेभ्यः समवदायाभिघार्य मरुद्भ्यो गृहमेधिभ्योऽनुब्रूहि मरुतो गृहमेधिनो यजेति संप्रेष्यति ।

सर्वेभ्यस्त्रिभ्य ओदनेम्यः सकृत्सकृदेवावदायामिधार्य वषट्कृते जुहोतीति शेषः । प.क.च.म. म. पनस्य । २, ग. प. द. ०... यः ।