पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६८ सत्याषाढविरचितं श्रौतसूत्र- [५ पचमप्रमे-

तूष्णीमेव परेत्य ।

उदकमिति शेषः।

वारुणस्य धर्मेण निष्कासं प्रतिपाद्य ।

कत्र पारुण एककपालो विहितस्तस्य स्थाने निष्कासेन तुपैश्वावधमवयन्तीति श्रुतारुणस्य पुरोजाशस्य धगित्युक्तमन्यस्मिन्द्रव्ये तेनार्थेने युकत्वात् । ननु निष्कासः शेषः स कथं वरुणाय हविष्ट्वेन देय इत्याशयोक्तं प्रतिपाद्येति । प्रतिपत्तिरपि वचनात्स्विष्टकृधागोऽपि भवतीत्याशयः । तथा च यावदुक्तमवभुथे प्रयानादि तत्स. मपि भवति ।

तुषानृजीषधर्मेण प्रतिपादयति ।

तुपैभावभृथमित्युक्तत्वात्तुषानित्युक्तः । तेन यत्ते प्राव्णा विच्छिदुः सोमति मन्त्रेषु यतो मुसलेन चिच्छिदुबोहयो यवा रानानः । भियाण्यङ्गानि मुसळेन परूपीत्येवमादिकमूहनीयम्।

अवभृथादुदेत्य वाससी यस्मै कामयेते तस्मै दत्तः ।

परिहिते वाससी । स्पष्टम् ।

श्वो भूते पौर्णमासेनेष्ट्वोदवसायानुदवसाय वा प्रसूता देवेन सवित्रेत्युन्दति ।

गतार्यम् ।

यद्घर्मः पर्यवर्तयदन्तान्पृथिव्या दिवोऽग्निरीशान ओजसा वरुणो धीतिभिः सहेन्द्रो मरुद्भिः सखिभिः सहाग्निस्तिग्मेन शोचिषेति निवर्तनं वापनं यथा पुरस्तात् ।। ७ ।।

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चमप्रश्ने द्वितीयः पटलः ।। २ ।।

अत्रापि संज्ञाया अभावाधयेत्युक्तम् । इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैजयन्त्यां पश्चमे वरुणप्रयासमश्ने द्वितीयः पटलः ॥३॥


5.3 अथ पञ्चमप्रश्ने तृतीयः पटलः ।

ततश्चतुर्षु मासेषु कार्तिक्यां मार्गशीर्ष्यां वा द्व्यहꣳ साकमेधैर्यजते ।

साकमेधा मेधा यज्ञास्तन्त्रेण क्रियमाणाः साकं सहेस्युक्ताः । समासे साकमित्यस्य घ.. ज. म. द. कल्पेन प्राग..च. ज. अ. अ. ठ...'मास्येवों। प. र. 'मावेष्ट्यो । स, ग. प. उ. 3 र. ण सूतेत्यादि गज. 'न्दन्ति ।