पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्र०पटलः] महादेवकृतवैजयन्तीब्याख्यासमेतम् । मित्तातिदेशेनान्वारम्भणीयाऽपि प्राप्ता सा तर्हि केन निवार्यतामिति चेत्, न । अतो हि दर्शपूर्णमासयोर्नवान्वारम्भणीया दर्शपूर्णमासावपि त्वारम्मानिमित्ता नचाऽऽरम्मो दर्शपूर्ण मासौ । अथवा प्रथमप्रयोगाकंन च विकृत्यां प्रथमप्रयोगस्यातिदेशोऽपेलितोऽपि तु प्रथमद्वितीयसाधारणस्य प्रयोगस्य । न च प्रथमत्वेन साम्यात्प्रथमप्रयोगो विकृतर्भवेत्सा- न्वारम्भण इति वाच्यम् । तदा यातां विकृतीनां नियतः सांतल्येन प्रयोगस्तासां पश्चा- प्रयणघातुर्मास्यानामेव स्यान्नतु सर्वविकृतीनां, न हि सर्वविकृतीनां नैमित्तिककाम्याग- भूताना सातत्यप्रयोगोऽस्ति । न चासति तस्मिन्प्रयमप्रयोगता समवति । यदाऽनेकेषा- मेकदेव संकल्पस्तदा प्रपमद्वितीयादिविभागः । ननु सकृत्प्रयोगेऽपि फलस्य निमि- सस्य पोद्देशन संकरपेऽप्यारम्भशन्ददर्शनान्न प प्रथमारम्भ एवेति चेत् । सत्यम् । तथा सूत्रकृतः पुनर्नेष्टा न्यायेनापि न संगता । तथा हि-अस्ति च लिहून सर्पविकृतिजन्यारम्भणायेति यदयं सोमेऽभूतेषु पशुषु नान्वारम्भणीपेति पदत्येक मागभूना विष्टिवित्यपि यादतिदिष्टाया उमयत्रापि प्राप्तत्वात् । या तु निषिध्यते मा निरूदे दृष्टा । निरूतपशुबन्धेन कल्पो व्याख्यात इत्यग्नीषोमीये पशौ वक्ष्यति । सेन निरुतवत्प्राप्तिमाशङ्कय निषेधति नातष्विति भनेऽनीषोमीयादौ । तत्र चातु- मस्येिषु तान्यालभमान इति प्रकृत्य पञ्चहोतारं मनसाऽनुद्रुत्य साहं हुत्वाऽन्वारम्भ. जीयामिष्टि निर्वपतीत्युक्तम् । तत्राऽऽरम्भनिमित्तत्वान्मुख्यैवान्यारम्भणीया न तु दार्शपौर्णमासिकान्वारम्मणीयातिदेशमाप्त्यर्थोऽन्वारम्भगीयाशब्दो मुख्ये संभवत्य- मुख्पस्वीकारस्यान्याम्यत्वात् । तथा च सौत्रामणीवद्विविधाऽपि मुख्यैव पदि सस्याः स्थाने देवतान्तरं विधिसितं तदा फाल्गुन्यां चैयां वा वैश्व- देवेन यजते तत्रान्वारम्भणीयां वैश्वानरं द्वादशकपालं पानन्यं चरं निपेदिति लाघवेन ब्यानतु तान्यालममानस्येति प्रकृतित एव प्राप्तत्वानोपदेशः स्यात् । तस्मा- प्राप्ताऽन्वारम्भणीया तस्या निमित्तं कालं च पृषनिर्दिश्येष्टिमपूर्वामेव विधत्त इति पशौ नोक्तमेवं तेन तस्या अन्यत्कार्य पश्चिष्टेरन्यदिति ज्ञापयति । तत्रातिदेशेनान्या नेष्टा चातुर्मास्यविवात्रापि तथाऽऽअयगेष्टावपीति सूत्रतात्पर्यम् । अत्रोपपत्तिा-दर्श- पूर्णमासौ हि पशुचातुर्मास्यामपणेष्टीनां पूर्व तत्र कृताऽन्यारम्भणीया पुरुषसंस्कारः । स किं कर्तुर्यममानस्य मोक्तुळ विनाऽपि संस्कार कर्तृत्वसिद्धभोक्तुरिति वाच्यम् । सेन सा सकलप्रधानावेति सिध्यति । प्रधानं च यावज्जीवमनुष्ठीयमानम् । तपा दर्शपूर्णमासौ चिकीर्षन्प्रथमप्रयोगऽन्वारमणीयां कुर्यास्सा च प्रयोगाद्वहिरेव। तत्र कृता पावजीवमुत्पद्यमाने फलापूर्व स्वामिनं संस्करोति नतु प्रथमप्रयोगफळापूर्वमात्रे । नहि पूर्णमासमात्रेण फलापूर्वमुत्पद्यतेऽपि तु दर्शपूर्णमासाभ्याम् । न च पूर्णमासे कृता प्रथमं दर्शस्याङ्गं भवति । तस्मात्प्रयोगाद्वहिरेव पूर्णमासस्य प्रथमस्व संनिषावनुष्ठीय- माना । यथा दर्शानमेवं यावज्जीवं कृतका तणानुष्ठीयमाना भवति । नव काल.