पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्र- (चतुर्थप्रभे-

सौर्यः प्राजापत्यो वा ।

पशुरेषु कालेषु कर्तव्य इति शेषः । सूर्यदेवताकः प्रजापतिदेवताको वा पूर्वेग विकल्प एतयोः शाखान्तरीययोरुपक्रमनियमः कात्यायनेनोक्तः । सोऽस्माकमपीष्टः । त्रिविधं पशुपन्धम्-

तं व्याख्यास्यामः।

पश्चङ्गानि ज्योतिष्टोमाः संकीर्णानीति तान्युत्कृष्य संभूय निरूढ एवं व्याख्या- यन्त इत्यर्थः । यद्यपि सौमिकाग्नीषोमीयादिपशुष्षाध्वर्यवसामान्यमिह निरूदेऽतिदेशत एव प्राप्त तथाऽपि हौत्रस्यामन्ति स्वेत्यावरस्मच्छाखायो निरूद्ध ऐन्दान एवोपदेशा- सोऽपि प्रकृतिरिति सर्वाण्यतिविष्टान्यप्पावर्यवाण्यत्रैव ब्याख्यायन्ते । तानि पशुत्रये । समानानि यूपवेद्यादीनि चौपदेशिकानि यानि वैशेषिकाणि तान्यूह्यानि । सौर्यधानापत्ययो. रूमानीन्दाग्निभ्यां त्वा जुष्टमुपाकरोमात्यादीनि । एवं त्रयस्य व्याख्यानम् । अनोदपसा- नस्याविधानाद्गृहेष्वेव पशुबन्धः । गृहेविति कात्यायनः । दर्शपूर्णमासप्रकृतिवाच गृहेष्वेवान्यत्र पाशकं विहारं कल्पयित्वा कृतस्य पाइने सति संभवे ।

सूर्यं ते चक्षुरिति षड्ढोतारं मनसाऽनुद्रुत्य सग्रहंꣳ हुत्वाऽन्वारम्भणीयामिष्टिं निर्वपति ।

शरीररित्यन्तः षट्ठीतनामको मन्त्रस्तं मनसा पठित्वा वाचस्पत इति प्रहनामको मन्त्रः । ग्रहो मवतीति श्रुतेः । तमुपांशं पठित्वाऽन्ते होमस्तूष्णीकेनाऽऽज्येन समहमिति ग्रहस्तरसहकारी षोता होममन्त्रः । त्वाप्रत्ययेन पौर्वापर्यमुक्तं नाङ्गतेष्टिं प्रति । पशु- बन्धेन यक्ष्यमाणः षट्ठोतारं मनसाऽनुत्याऽऽहवनीये जुहुयादिति यक्ष्माण इति यागारम्भात्पूर्वोक्ता । तस्मादन्यं प्रणीयान्वारम्भणीयामिष्टिं निर्वपति । इदमेव प्रण: यनं प्रधानार्थ यः प्रधानार्थ प्रणीतस्तत्रैव तदकानि प्रधानस्यानिः सोऽमानामित्युक्त- त्यानस्वार्थ प्रणीते प्रधानमिष्टिस्तु प्रधानार्थ प्रणीत एक कार्या । अन्वारम्भणीया. शनेन वा प्रधानार्थस्यामेरवारम्भोऽनयेति तथा तेन धास्यत्याहवनीयमिति वक्ष्यमाण- मुपपद्यते । इदमेव चान्वारम्पणीयानामधेयप्रयोजनं नतु दर्शपूर्णमासान्वारम्भणीयाति- देशतः प्राप्त! तस्या बाधेनेय विधीयतेऽतोऽन्वारम्भणीयाकार्यकारणत्वादन्वारम्मणीया । सा चाऽऽरम्भनिमित्तेति चेत् । न । तथात्वे धारयत्यावनीयमिति न युक्तं स्यात्तस्माद- मिसंस्कारार्थेयम् । अत एवाऽऽपस्तम्बोऽन्यन्वाधानस्येयं प्रत्याम्नाय इति । तस्य मतेऽ- न्वाधानमग्निसंस्कारार्थमिति तस्य निवृत्तिरस्मन्मते देवतापरिग्रहाय वेष्टितो देवतापरि- ग्रहस्यामावास्क्रियते वाऽन्वाधानमपि । तथाऽन्वारम्मणीया यदीयमारम्भाङ्गं स्यात्त- दार इति वदेहितीयप्रयोगादौ तदा न प्राप्नुयादिप्यते च । ननु आरम्मनि- गण. सत्रि। २ ग. छ. ण, ते वाया।