पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६४ सत्यापाढविरचितं श्रौतसूत्र- [५ पञ्चमी-

आषाढ्यां यथा फाल्गुन्यामेवं पृषदाज्यं गृह्णीतः ।

गतार्थम् ।

श्रावण्यां तु सकृदाज्यस्योपस्तीर्य द्विर्दधि गृहीत्वा सकृदाज्येनाभिघारयतः ।

सष्टम् ।

उद्वासनप्रभृतीनि कर्माणि प्रतिपद्यते ।

गतार्थम् ।

ऐन्द्राग्नपर्यन्तेष्वलंकृतेष्वनैडकीभिरूर्णाभिर्मेषप्रतिकृती लोमशौ कुरुतस्तास्तास्वविद्यमानासु कुशोर्णानि श्लेषयतः ।

वा वाजसनेयिवाह्मणेऽभिहितं च । एककपालं पूरयति ।

मारुत्यां मेषमवदधाति वारुण्यां मेषीम् ।। ५ ।।

आमिक्षयोमध्येऽवधत्तो व्यत्ययेन ।

उत्तरस्यां वेद्यामन्यानि हवीꣳषि सादयति दक्षिणायां मारुतीं करम्भपात्राणि च ।

सर्वान्यान्यपृषदाज्यानि दक्षिणविहारोपयुक्त:न्यपि हवींष्युत्तरवेद्यामेवाऽऽसादय- त्यध्वयुरेवैकवचनादन्यस्यामेकां मारुतीमामिक्षामेव करम्मपात्राणि च प्रतिप्रस्थाता वामिनमुत्कर उभावासाद्य ।

आसाद्य मेषप्रतिकृती विपरिहरतो मारु त्यां मेषीमवदधाति वारुण्यां मेषम् ।

क्रमप्राप्तेऽपि पुनरासायति वचनं य आसादयति स एव ततो गृहीस्वाऽन्यस्या- मामिक्षायां व्यत्ययेनावदधाति । स्पष्ट मन्यत् ।

तयोः परःशतानि परःसहस्राणि वा शमीपर्णकरीराण्युपवपनः करम्भपात्रेषु चाऽऽवपति ।

मेषयोः पुरस्तावक्षार्थमुभी तान्येव ।

निर्मन्थ्यस्याऽऽवृता निर्मन्थ्येन प्रचरतः ।

पशुवन्धीक्तेन निर्मन्यस्य विधिना निर्मन्थ्येनेति चैकवचनाम्यामक एवं निर्मन्थ्यः । शाखान्तरवचनान्नतु साधारणत्वादिति भावः । तदुक्तं कात्यायनेन मन्थनमात्रमध्वयो. वति दर्शितं पश्चाद्विभज्योभी प्रचरतो द्विवचनापोऽध्वरित प्रचार इति भारदा- अनीकं प्रत्युत निर्मन्थ्यौ द्वावियापस्तम्प्रोक्तं च ।