पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रवि पटलः]: महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

एकादशसु द्वादशसु वा कपालेषु प्रतिप्रस्थाता मेषीमधिश्र यस्यष्टसु मेषमधिश्रित्याध्वर्युः कायमेककपालमधिश्रयति ।

विविच्य विविच्या विधानं तु केचिकपालोपधानानन्तरं दोहभात्रमाहुरामिक्षाकर- णमधिश्रयणानन्तरं केविधिश्नयणानन्तरमेव दोहामिक्षा - इत्याग्रने कक्रमदर्शनच्यावृ. स्यर्थम् ।

कुम्भीपाक्यौ वा मेषौ भवतः ।

कुम्म्योः पाक्यो पचनीयौ मेषी मेषश्व भवतः । अत्र. कपालानां स्थाने कुम्भ्योपिधानं मा भूदिति कपालोपधानसमये नोक्त कुम्भ्यो बोपचत्त इति स्याल्पा कपालधर्मा इत्युक्तं बदपि मा भूदिति कुम्भीपाक्यावित्युक्तमिति माति । तत्रावश्यं भवितव्यं धर्मेः प्रदेय- इयत्वेन निर्वापादेः कृतत्वादतोऽन्यस्मिन्द्रव्येण तेनार्थेन संयुज्यमाने धर्मादेश इत्यु. कत्वात् । यथा चरोः प्रसिद्धा स्थाली प्राप्तां तथाऽत्र श्रुत्या कुम्भी प्राप्तेति दर्श- यितुमेव श्रुतिरेव दर्शिता । तथा पिष्टेषुपक्षीणास्तताः प्रणीताः प्रकृताः प्रयोजिता अत्र पाकार्थमपि पुनः प्राप्नुवन्तीत्यन्याभिरद्भिः श्रपणं परवदेवोपधानादिना कर्तव्य ध्रुतौ कपालैः सह विकल्पानभिधानात्याकमात्रविधानेन तद्धर्मा उच्चेया इतिप्रदर्शनार्थ- मेमुक्तम् ।

अन्येषां लौकिकानामामपेषाणामीषदुपतप्तानां यवानां करम्भपात्राणि कुरुतो यजमानः पत्नी च ।

शमीकरीराणि करम्भस्तदाऽऽधारभूतानि पात्राणि तानि यवानामेवाऽऽपस्तम्बभार- द्वानोक्तः । यवांश्च तूष्णीकृत्य पिष्ट्वा पश्चारिकचित्तप्तानि दलिणाग्नौ तथा वाजसने- गिब्राह्मणं तेषां पात्राणि दंपती कुरुतः । लौकिकग्रहणेन सिद्धान्येव ग्राह्याणि ।

यावन्तो यजमानस्य प्रेष्यामात्याः सस्त्रीकास्तत एकाधिकानि ।

प्रेष्याश्च तेऽमायाश्च भृत्यपुत्रपौत्रशिध्यायः सस्त्रीकाः पुत्रपौत्रा इति भार. द्वानः । तत्संख्यातोऽधिकमेकं येषां तावन्तीत्यर्थः । सर्वथा तबमात्र त्रीण्येवोक्तानि कात्यायनेन ।

उत्तरं परिग्राहं परिगृह्य संप्रैषेण प्रतिपद्यत आज्येन दध्ना चोदेहीति संप्रैषस्यान्तꣳ संनमतः ।

नच पानि साधारणानीत्यनेनावयुरेष संप्रेष्यतीति वाच्यम् । आत्मैवात्र संस्कार्य इत्युक्तमतो भवति प्रत्येकम् । स्पष्टमन्यत् । १ स्व. ग. इ. इ. ण, 'म्यौ नो । ख. ग. इ. द. ग. "ना क । र. 'दुपतप्ता ।