पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ४६२ सत्यापाठविरचितं श्रौतसूत्र- [५ पञ्चमप्रश्ने-

निर्वपणकालेऽध्वर्युः पञ्च संचराणि निरुप्यैन्द्राग्नमेकादशकपालं निर्वपति ।

आग्नेयादीनि पूर्वोक्तान्यवान संचारितानि निरुप्य वैशेषिकमैन्द्रानं निपति।

मारुत्यै मेष्यै प्रतिप्रस्थाता यवान्निर्वपति ।

मेषीप्रतिकृतये यवानां निर्वापो नियम्यते । मरुद्भयो जुष्टमित्यादि स्वशूर्प एव ।

अध्वर्युर्वारुणं मेषं निरुप्य कायमेककपालं निर्वपति ।

यवानेव मेषार्थम् । मेपमेषी प्रकृतिभ्यां यवानिपतीति भरद्वाजः । अध्वर्युरुिणाय मेषाय यवान्निरुप्यति वैरवानमः । कायस्तु ब्रोहीणामेव । निरुप्प निवपतीति पृथगा. रम्भसामर्थ्यात् । नानाबीनधर्मेणाध्वर्युः । मेषप्रतिकृत्योर्यवनियमादन्येषां वाहिनियमो मा भूदिति दर्शयति-

सर्वे वा यवा भवन्ति ।

नीहिनियमोऽन्येषां नास्ति यथाप्राप्तविकल्प एवेत्यर्थः ।

प्रोक्षण्युद्रेकेण यवान्संयुत्यावहन्ति ।

तेषां शुष्काणामवहननं न. भवतीति . यस्मिन्कस्मिाश्चिदुरके प्राप्ते प्रोक्षणीशेष- णेति नियमः।

ऐन्द्राग्नपर्यन्तेषूपहितेषु प्रतिप्रस्थाता दक्षिणार्धे गार्हपत्यस्यैकादश द्वादश वा कपालान्युपदधाति ।

दक्षिणार्धे दक्षिणभाग ऐन्द्राग्नधर्मेण ।

अष्टौ मेषस्योपधायाध्वर्युः कायस्योपदधाति ।

दक्षिणानिवृत्तय उपचायोपदधातत्युिक्तम् ।

प्रातर्दोहस्याऽऽवृता प्रातर्दोहौ दोह यत आमिक्षे कुरुतो यथा पुरस्तात् ।

अतिदेशप्राप्तेऽनेकानि वचनानि प्रापकाणि सूत्रान्तरे सद्यकालाऽऽमिक्षा लौकि- केन दोत्यायुक्तनिराप्तानि । यथा पुरस्ताद्वैश्वदेव्यामिक्षावत् ।

ऐन्द्राग्नपर्यन्तेष्वधिश्रितेषु मेषप्रतिकृती कुरुतः ।

मेषीसदृशाकृति निरुतानां यवानां संयुताना पिष्टानां प्रतिप्रस्थाताऽध्वर्युस्तपैक मेषप्रतिकृतिम् । एकबीजे त्वत्र विभागः ।।

मारुतीं मेषीं प्रतिप्रस्थाता करोत्यध्वर्युर्वारुणं मेषꣳ स्त्रीव्यञ्जनानि स्त्रियाः करोति पुंव्यञ्जनानि पुंꣳसः ।

एते सूत्रे पूर्वव्याख्याना । स्त्रीव्यञ्जनानि योनिस्तनाः । व्यञ्जनानि शिश्भवृषण- कुर्चाः।