पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. .२द्धि • पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४६१

उभयत्र संभाराः पाशुकमग्निप्रणयनम् ।

दक्षिणायतनेऽपि संभारान्वक्तमुक्तमुभयवेति । उभयत्र पाशुकं प्रणयनमित्यपि संबध्यते । प्रणयनप्रकारस्तु गार्हपत्येऽग्निप्रणयनानीत्यादि विभज्येध्ममुभी प्रणयतो नोवतहोमो नित्यधार्थेऽपि चाऽऽहवनीयादेव प्रणयनम् ।

अग्नीनन्वाधाय ।

उभौ गार्हपत्य दक्षिणामी अध्वर्युरेवाविकृतं सर्व याजमान च ।

आमिक्षयोर्वत्सानपाकुरुतो मारुत्यै प्रतिप्रस्थाताऽध्वर्युर्वारुण्यै सायंदोहस्याऽऽवृता दधिनी कुरुतः ।

शाखाहरणादिविधिना मारुत्या यागस्य पूर्वभावित्वात्पूर्व प्रतिप्रस्थाता वत्सानपाक- रोतीत्युक्तम् । वैश्वदेवेन कल्प इत्युक्तेऽपि पुनः सायंधोहस्येत्यादिपुनर्षिधानं सद्यस्का- लाऽऽमिक्षेति केषांचित्सूत्रकाराणां मतं तन्मा भूदित्येवमर्थ दधिनी कुरुत इत्युक्तम् । अत्र शुद्धा अपः शतं मरुद्भ्यः। शतं वरुणायेत्येवमन्यत्र । उपवेषोऽसि । एता आचरन्ति । अप्रत्रसा. कामधुसः बहु० दुन्धि सोमेन त्वा इन्दस्य त्वा । एवमष्टौ मन्त्रास्त. तद्विभक्त्यन्ताभ्यां मरुतुरुणादाभ्याम्ह्याः । यवागूच्छेवणं विमज्याऽऽतच्योपरि निधानं परिस्तरणानि गार्हपत्यदक्षिणान्योरध्वर्युरेव श्वो भूते कर्मणे वा यज्ञस्येत्यादि. कमुभी ब्रह्मय नमानासने अध्वर्युरेव दक्षिणेन दक्षिणविहारम् ।

पात्रसꣳसादनकाले यथार्थं पात्राणि प्रयुङ्क्तः शमीमय्यः स्रुचो भवन्ति ।। ४ ।। हिरण्मय्यो वा ।

पथार्थमौषधसांनाय्यपात्राणीत्यर्थः । शम्या वृक्षस्य रजतस्य सुवर्णस्य वा अवस- हिताः शुषः । दक्षिणविहारस्पति भरद्वानः । उमपत्रेति बौधायनः । अविशेषादुम- पत्रेत्येव सूत्रार्थः । सुचां ग्रहणात्तस्यापि ग्रहणमुक्तमेव । उत्तरस्मिन्नेवाग्नौ प्रणीता भासादयत इति भरद्वानः । कात्यायनेन तु साधारणत्वादध्वयुरेवेत्युक्तम् । तत्र साधारणतापक्ष एवाऽऽश्रयणीयः । प्रणीताप्रणयनमदृष्टार्थतया विभनति तत्रमित्यु- तम् । अग्निसाध्यं हि यत्र प्रधान तत्रागानौति नियमान्न तन्त्रता । न चैता अमि- साध्या दृष्टार्थतयाऽप्यध्वर्युसंस्कृता उभयत्र विनियोक्ष्यन्ते । भतो ब्रह्मन्नप इत्यध्वर्यु- रेख । ब्रह्माऽप्यविकृतमेवाननानाति । कस्त्वेत्यन्तं यानमानमविकृतम् । यथार्थ पात्राणीति वचनादौषधपात्रापपि पृथगेव । फ्यादीनि प्राकृतेभ्योऽन्यान्येव तत्तद्व- क्षनानि । १. ग. च. ट ठ..र. . संभारेषु ।