पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. E . मयतस्तस्मा २वि पटलः] : महादेवकृतवैजयन्तीव्याख्यासमेतम् । रस्यां वेद्यामुत्तरवेरिमपंवपतीति श्रुनेईक्षिणस्यां परिसंख्यातोत्तरवेदितवी यज्ञोत्पत्तौ प्रतिषिद्ध इत्युक्तन्यायेन नोत्तरवेदिधर्माणां वित्तादीनां निवृत्तिवद्वेद्याः करणमपि निवर्तते तदर्थमुक्तं समे प्राची, इति । देणप्रभागसमास्या च.समे तबाऽऽयतनं यदि पुर- स्ताक्रियेत तदा गार्हपत्यस्य तावदन्तरालमुत्तराहवनीयस्य तवोऽधिकं दक्षिणाहब नीयस्य स्यादिति मुरुगो दक्षिणोत्तरभावोऽपि न स्याइयोराहवनीययो तस्माद्वेद्या. मेवाऽऽयतनमुनरवेयाः पश्चिमनिरश्रीनरेखासमपश्चिमतिरश्वीनरेखमायतनं कुर्यादित एव समान्तरालसिध्यय द्वयोद्योगार्हपत्यान्मुरूपप्रक्वांसमवाकिंचिदक्षिणोत्तरदेशभा- गाश्रयणेन करणं युक्तमेवं चं वाहसंस्तवोऽप्युपिनो भवति । तस्मादग्न्योः प्रणयन- मप्यष्टादियक्रमैः किंचिदुश्पतस्तियगेव । न च दक्षिणदिरायतनात्पश्चादपि शक्यते प्रकृतदेशसिद्धचर्यमिति वाच्यम् । पृथमात्राद्वेदी अभिन्ने । स्पृथमात्रं व्यस्तापिति नाम गमनुसृत्य श्रोण्योरंमयोश्च बङ्गुलनेत्यायन्तरालमुक्तं तलमा श्रोण्यसेषु स्यान्नान्यति दर्शयितुं तस्मिन्देशे समे प्राची, इति घोक्तम् । सगुलांदिप्रमाणेन परस्परमसभिन्ने अश्लिष्टे कर्तव्ये । पृथस्तु व्याख्यातस्त्रयोद- शाकुलः । श्रीयंसा श्लेषण द्वे पाशुक्यो दक्षिणा दौशिक्युत्तरा पाशूकीति नौधापन वैखानसायुक्तमनभिमतमिति देशितम् । पूर्वावाहवनीयावित्युक्तं तत्र गार्हपत्यास्मयम सत्र स्थित आहवनीयो द्वेधा कार्यः । आहवनीयाप्रणयनेऽपि. पशुबन्धवदेकस्याऽऽ. हनीय कार्यकरस्य प्राप्ता तस्यैव देवा करणं विधीयते । भास्त च वरुणप्रघासेषु प्रस्थद्वयं यद्गार्हपत्यादाहवनीयाच प्रणयनं सूत्रान्तरेषु तथा दर्शनात् । माचार्यस्य तहूयमिष्टं, कृतमिति तु न भूनानिर्देशोऽपि तु वर्तमाननिशान सेन यत्राग्नी प्रणेप्य- तविति वचनात्प्रणयनान्याश्रयत्वेन वेदिकरणमुक्तम् । अनले प्रणयनामावादी उत्तरवे- दिन बाधिता एव । पशुनन्धवच्चापूर्व प्रणयनं विधीयते ततभावे कर्म गण्यं स्यात् । द्वारामावाधेिऽपि न दोष इति अपूर्व प्रणयन पृशुबन्धवदाहवनीयास्प्राप्त. तन्त्र न द्वारापावः । न्यायविशारदा मट्टाचार्या अश्यास्तथा वचनमूनाहरन्तः । यति गाई पत्यात्प्रणयनं नाऽऽपस्तम्बेनोक्तं तदनगृहीतं शबरखामिना तदपि सामनरादेव तस्मादुभयमप्यस्माकमिष्टम् ।

यदध्वर्युः करोति तत्प्रतिप्रस्थाता करोति ।

अत्र कृतानुकरः प्रतिप्रस्थातेति: काल्यायनबौधायनाभ्यामुक्तं तस्कममावित्वे कर्मणा- मुभौ ब्रह्माणमामन्येते इत्याद्ययुक्तं स्यादतः कृतानुकरणं प्रति प्रस्थानः पूर्वकाल- कर्तृत्वपरिसंरूपानार्थमुक्तं. यदेव कर्माध्वर्युः करोति तदेव प्रतिप्रस्थाताऽपि · नतु स्वयं स्वेच्छया पूर्व वा पश्चाद्वा कुर्यादित्यर्थः । एतस्य बाधो वचनादेव तत्र तत्र वक्ष्यसे । 1: P .