पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शवि० पटक महादेवकृतवैजयन्तीव्याख्यासमेतम् । त्युक्तं वचनं वाजसने यिनामपाध्वर्युरेव प्रतिपरेप पत्नीः संयानपत्युपास्त एत प्रति प्रस्थातेति । संपत्नीयमपि पत्न.पानग्रहणेन गृह्यते । भरद्वानोऽपि-अध्वर्युरेव पत्नी. नियतीति । न्यायमताश्रयणेनाऽऽपस्तम्बेनोक्तमुमयोः पत्नीसयामा इति ।

यानि साधारणानि ।

साधारमान्येकरूपाणि साधारणपदार्थस्य संबन्धीनि तानि चावयुरेव । तानि च. परिगणितानि कात्यायनेन-प्रणीतापत्नीसनहनाग्निमन्थनाश्रुतप्रत्याश्रुतषषत्रमा बाचन- होतृपदनवरणप्राशिवाङ्गुलिपञ्जिनावान्तरेडाभागापरान्यवभृथान प्रतिप्रस्थातेति । तत्र मन्यनाग्निपराग्निहो मावभूधास्तु वचनादन्ये विभवादिति व्याख्यातमभियुक्तः ।

तन्त्रमङ्गानां हौत्रं तदध्वर्युः संप्रेष्यति ।

सृष्टोऽधिकः पूर्वस्यापि ग्रहणात्वेनावन्यानि साधारणानि तव Harनेनोमय. पदार्थोपकारस्तन्त्रम् । अङ्गानां होतुः कर्म तत्रं सकृदेव विभवात् । अङ्गति प्रधान- हौत्रव्यावृत्त्यर्थं तत्र याज्याद्यन्यत्वादसंभवात्तन्त्रस्य । तध्वयुरेव संप्रेष्यति न प्रति. प्रस्थाता । प्रधान प्रतिप्रस्थाताऽपि । यः प्रेषाहतसंस्कारस्तस्यैकस्यैव सत्कार्यमध्येक. मेवातस्तस्य !षस्य कृतत्वान्नान्येन कृतस्यापेक्षा । प्रधानामिक्षाव्युत्पादनार्थ तमझा- नाभित्युक्तं तत्र क्रममावपृथग्देवताप्रकाशपुरोनुवाक्यायाज्ययोः प्रतिप्रस्थातव ।

एकवदग्निसंयुक्तानि ।

अग्निराहवनीयः । तत्संयुक्तानि वाचकानि एकपदानि प्रयोक्तगानाति शेषः । एक एकोऽर्थः प्रतिपाद्यत्वेन विद्यते यस्मिन्कर्मणि तत्तथा, कृतविशेष नपुंसकलिङ्ग, होने तन्त्रेण प्रैषो यत्र प्राप्तस्तत्राग्नये प्रणीयमानायानबूहीत्यत्राग्निदयविषयत्वादुभः याभिधानायाग्निम्यामिति प्राप्त उक्तमेकवदिति । एक एनाप्योत्यक तस्य च द्विस्थानावस्थितत्वेऽप्येकत्वमेवेत्यर्थः । पर्यायभूतान्यपि तद्वाचकानि सर्वत्रैकत्वयुक्तानि प्रैषाण्याह-

सामिधेनीष्वग्निप्रणयनेऽग्निसंमार्जने च ।

प्रथम उदाहरणे प्रसङ्गादौत्रतन्ने चाग्नीत्पमात्रे तृतीयम्।एकवदिति त्रयसाधारणं प्रणयनोदाहरणस्य प्राथम्येऽपि भरद्वाजोदाइतस्याग्निभ्यां समिध्यमानाभ्यामनुव्हीत्ये- वमग्निसंमार्जन इत्यस्याऽऽदो बुद्धिस्थस्य निराकरणतया प्रथममुदाहृतम् । न्यायसूत्र- मिदम् । तेन सामिधेनीवितिवचनात्सामिधेनीविषये सर्वत्र । तत्र नमुहेदिनि प्रतिषेधोऽप्यनुगृहीतः । प्र वो वाजा इत्यादावमिपदं नोह्यं द्विवचनान्तत्वेनेत्यपि । याजमाने च समिद्धो अग्निरित्यारौ चोदाहरणत्वम् । द्वितीयोदाहरणेऽग्नये प्रणीयमानाय + स. ग. उ. इ. प. च चनम् ।