पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. pour सत्यापाठविरचितं श्रौतसूत्र- [५ पञ्चमम-

तेषां वैश्वदेवेन कल्पो व्याख्यातः ।

यथा वैश्वदेवे पोधुरन्वाधानादिविधिरेवमत्रापि सायंदोहान्त एतबामगान्येव पच हविषीति ब्राह्मणेनातिदिष्टो व्याख्यातो पैश्वेदेवकर्मणो यः कपः स वैश्वदेव एतत्त. दतिदेशेनेत्यर्थः । तेषां वरुणप्रघासलक्षणानां कर्मणां पूर्वत्र समुदायमात्रं वाच्यमित्येक. पचनमत्रोडूतावयवाः समुदायिनः सप्त बहुवचनान्तदेवतापपलक्ष्या इति बहुवचनम् । उदासापानुदवसायेति पूर्ववाद्वकरसेन ।

द्वावाहवनीयावुभयत्राऽऽवापः कृत्स्नमुत्तरे विहारे तन्त्रं क्रियते तथा दक्षिणे ।

आहवनीय एक एवाऽऽधानेन साधित इति तस्यैव द्विस्थानावस्वित्या द्वित्वमाह । सेनानने प्रणयनं विभज्य स्थापनम् । उत्तरवेदिस्तत्संस्काराश्च न स्युः । नवाऽऽहवनी- पंवरितीय इति वाच्यम् । एकेनैव प्रातिपदिकेनोमयोर्मुख्यत्वावगतः। प्रणयनकाले प्रेगयत इति शेषः । आहवनीयात्तु प्रणयनपक्षे द्वौ माविसंज्ञयाऽऽहवनीयावमुख्यावेष । अत्र प्रदर्शनं विहारद्वपकरणहेतृत्वख्यापनार्थम् । उभयत्राऽऽवाप उपयोराहवनीययोरा. बापः प्रधानयागो पस्मिन्कर्मणि तत्तथा तादृशं कृत्म सानमुत्तरे विहारे तत्रं कर्म करोतीत्यर्थः । नक्षत्र विहारद्वयमस्ति । प्रेतान्यायतनानि शालाविहारः । नघुमयमु . भषा साकल्येनास्ति । तस्मान्मुख्यं गार्हपत्यमवलम्ब्यकविहार एवोत्तरदक्षिणार्ध. मागाभ्यां विहारद्वयं वाच्यम् । न च गार्हपत्यस्याने कृत एक उत्तरो भाति । कस्मा. दुत्तर इति ज्ञातुमशक्यत्वादक्षिणविहारस्याचापि स्थानानिर्देशात्परस्परापत्तेश्च । तस्माद्विहारमागौ विहारौ तादृशमेव दक्षिणे विहार इत्यत्रापि संबध्यते । यः प्रधान. स्यापि सोऽकानां स देशः स कर्केति द्वयोः प्रधानानां क्रियमाणत्वादग्निदेशकर्तृभेदा. दुमयंत्राप्यनानि कर्तव्यानीत्यर्थः । उभयत्र दक्षिण उत्तरे प्रक्रमयेते इति वक्तव्ये तथा दक्षिण इति निर्देशो येनार्यकृतेनैव प्रैषादिना तन्त्रेण सिद्धिस्तत्रोभयत्र मा भूदिति वक्तुं सादृश्यमतिदिष्टम् ।

अध्वर्युर्गार्हपत्यसंयुक्तानि ।

कर्माणीति शेषः । उभयोरपि विहारयोर्हिपत्यस्यैकत्वाकर्तृभेदेऽपि पचनात्य- नीयाना अपीत्यर्थः । परार्थान्ये केनेति न्यायात्साधारणानीति वक्ष्यमाणत्वादन्वाधान. परिस्तरणे तु सकृदेव कर्तव्ये ते मुख्यत्वादध्वपुणेति प्राप्ते सूत्रारम्भप्तामर्थ्यात्पनीसं. यामाः संपत्नीयहोमश्च । तबध्वर्युर्हिपत्य इत्येवास्तु तत्रमित्यनुवर्तनीयमिति चेन्न । कपालोपधानादि सर्वच प्रामुयात्तन्मा भूदिति । तहि पत्नीसयामसंपत्नीयमेवम(वास्तु किमर्थ ज्ञानगौरवमिति चेत्, उच्यते-संयुक्तवचनेन यानि संयुक्तानि तान्याप जैमिनिन न्यायविरोधे सत्यपि वचनस्य बलीयस्त्वात्पत्नी संयानाम्यान्यप्यध्वर्युरेन. कुर्यादित