पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५० सत्यापाठविरचितं श्रौतसूत्र- [५ पञ्चमप्रभे-

पुनःसंनहने धर्मः ।

मंत्राद्या धर्मा अङ्गानि पुनःसंनहन एवेत्यर्थः ।

पात्रसꣳसादनकाले यथार्थं पात्राणि प्रयुनक्ति जुहूं द्वे चोपभृतौ पृषदाज्यधार्नी द्वितीयां ध्रुवां द्वे आज्यस्थाल्यौ दधिधानीं द्वितीयां पालाशं वाजिनपात्रꣳ स्रुचं चमसं वा ।

सायंदोहस्याऽऽवृता सायंदोहस्तदन्तानि कर्माणि कृत्वा श्वोभूने कर्मणे वामि. त्यादि । ततः पात्रसंसादनकालस्तस्मिन्नागत इत्यर्थः । चमसस्नु चोस्तूष्णीमेव संमार्गः । जुहूशब्दप्रयोगाद्वैश्वदेवस्य पौर्णमास्यामेव विधानात् । पूर्वेधुरन्वाधानादिकमुक्तं भवति । तत्पष्टमेवोक्तमापस्तम्बवैखानसाभ्यां सायंदोहं दोहयति सानाययवदिति च श्वोभूत इत्यादि च । स्पष्टमन्यत् । सायमग्निहोत्रं यवावा कुर्वन्ति तदुच्छेषणमातञ्चनार्थमित्या दिकं सांनाय्यवदेतद्याजमाने वक्ष्यते ।

निर्वपणकाल आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुं पौष्णं चरुमेतानि पञ्च संचराणि ।

एतानि हवीषि वरुणप्रघासप्ताकमेधशुनासीरीयपर्वसु संचरन्तीति वाक्याति- देशेन विहितान्येव गच्छन्तितथैतदितिकर्तव्यताकानि । एतबाह्मणान्येव पञ्च हवीर पीति श्रुतेः।

मारुतꣳ सप्तकपालं वैश्वदेवीमामिक्षां द्यावापृथिव्यमेककपालमुत्तरेषु पर्वसु सावित्रमष्टाकपालमेके समामनन्ति ।

अमिक्षा निपेदित्यपि संबध्यते । पयस्यां निर्वपदिति वचनात् । ननु निर्वापो नास्तीति चेत्सत्यं, यथाऽन्यत्र निर्वपतिना यागोऽवसीयते तथाऽऽमिक्षायागं करोती. त्यर्थः । एवमाग्नेययागमित्याद्यपि ज्ञेयम् । सावित्रं वरुणपघासादिषु सर्वेषां हविषामन्ते ।

त्रिष्फलीकृतेषु विभागमन्त्रेण पौष्णमपच्छिद्य सह पुरोडाश्यैः पिनष्टि ।

पौष्णस्यतिकर्तव्यता शाखान्तरेऽत्र दर्शिता सा चरुत्वख्यापनार्थ पूर्वमुक्ताऽत्र श्रुतिस्था प्रख्यायत इति न पुनरुक्तम् ।

प्रातर्दोहस्याऽऽवृता प्रातर्दोहं दोहयति तप्ते प्रातर्दोहे सायंदोहमानयत्यामिक्षां करोति

१८. रुव्याख्याना । २ च.ट.तिप्राप्ता व्याख्या।