पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०पटक ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

अग्न्यायतन ऊर्णास्तुकां निधायाग्निं प्रतिष्ठाप्य ।

अग्नेरावृता प्रतिष्ठाप्येत्यनुषज्यते । उक्तं वैखानसेन -तद्वदायलने प्रतिष्ठाप्येति । मौत्तरवेदिमुपवपतीति प्रतिवाद्यज्ञोत्पत्तो प्रतिषिद्धे सर्व प्रतिषिध्येतेत्युक्तवान् । उत्तरविप्रतिषेधात्तत्संस्कारार्थी शिधारणादयो गुगलमुगन्धिते मनपौतुद्रवपरिकको निवर्तन्ते । वचनादूर्णास्तुका विधीयते । नात्र समारोपः प्रयाणवत् । स्थानान्तरे गृहेऽपि गन्तुं समारोप: स्यात्कात्यायनोक्तेः । ते मथित्वा तेन परिसंख्यानात् । इन.. बेब वक्तुमान्यपतन इत्याधुक्तम् । प्राकृत एवाऽऽयतने मन्त्रेण प्रतिष्ठापनं प्रयोगाग्नि संस्कारकत्वादन्यत्सर्वमितः परं समन्त्रमग्निसंस्कारभूतं कर्तव्यम् । तदुक्तं मारद्वान- पदन्यदुत्तरवेद्या उपवपनात्सर्वं क्रियत इति । अत एव पशुबन्धवदिति नोक्तयुत्तररहेर- मावात् । प्रणयनं प्रतिष्ठापनादि लमजं वक्तु मनरावृति वचनम् । अमलेऽपि प्राचीन प्रबलता यागाङ्गत्वाकर्तव्या । नित्यधार्येऽपि प्राचीनप्रवणता संपाधाऽऽयतने केवले सूष्णीं निधानं नान्यत्तदग्रिममपि ।

अग्नीनन्वाधायाऽऽभिज्ञायै वैश्वदेव्यै सायंदोहाय वत्सानपाकरोति

मामावास्थतन्त्ररूयापनार्थ प्राप्तानुवादः । आमिक्षायै प्रयोजनायेति मायदोहो यद्यपि न प्रधानभूतं हविरपि तु तत्संस्कारार्थस्तथाऽपि तत्र दोहधर्माः सन्त्येवेत्युक्तम् । सौकिकेन दधाऽऽमिक्षापक्षव्यावृत्यर्थ बौधायनोक्ततूष्णींसायंदोहपक्षस्य च । विश्वे च ते देवान विश्वेश्व)देवास्ते देवता यस्याः इति तद्धिनोत्पत्तिः सा तथा सति कर्मधारये प्रत्ययो नतु पदद्वयादिति वैयाकरणं निर्णयता(?) विश्वेभ्यो देवेभ्यो वसानपाकरोतीति युक्तं चैतत् । यदुक्तं वत्सानपाकरोति शाखाहरणादिविधिनेत्यर्थः ।

सप्तदश सामिधेन्यः।

इंध्मे काष्ठविवृद्धयर्थमंत्र वचनम् ।

प्रसूनं बर्हिस्त्रीन्कलापान्संनह्यैकध्यं पुनः संनह्यति।

प्रसूनं प्रसवयुक्तं पुष्पितमिति यावत् । लूनप्ररूढमिति केचित् । श्रीन्कलापानि. धनान्यपि त्रीण्येव कर्तव्यानि । एकैकस्य वा निधनस्य शुस्खे संनदैकधा संनयति ।

एवमिध्मम् ।

प्रसूनमित्यप्यतिदिशान्ति केचित् । प्रसूनवृक्षस्योक्तस्येप्रमाहरति । त्रयोविशति- धेत्यूहः । पूर्वोक्तं स्पष्टयति- . - ब, .द.कपालान्स' । २. कंपालात्रिी