पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ५५०पटळ:] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४४७ प्रकरणिन एवेति सर्वेषामोपदेशिकमेवाऽऽध्वर्यवम् । उपाकरणमन्त्रादयस्तु निरूवाद. तिदिष्टास्तथा गैषविशेषा अपि ऎन्द्रे सारस्वत्या मैत्रावरुणप्रैषाभावश्च शास्त्रान्तरादेव । तथा शास्त्रान्तरवशात्प्रेषविशेषनियमो बहिर्विधृतिप्रस्तरकार्यमयपरिधिनियमोऽपि वचनादेवेत्युक्तम् । तस्मादग्नीषोमीयादयः पश्चापि सोमे तन्त्रान्तर्गतानां व्यवस्थिताः प्रकृतयः । सोमे तन्त्रबाहि नानां तु निरूद ऐन्द्राग्न एवेति । पञ्चापि पशवः प्रत्य. क्षधर्माणो हौत्रेण निरूढस्य विकृतय इतर आध्वर्यवेण वैशेषिकेण च होत्रमतिदेशा. समानमेव प्राप्तमपि शास्त्रान्तरादैन्द्रे सारस्वत्यां च मैत्रावरुणब्यापारप्रतिबन्धेनैव व्यवस्थापितमित्यछमतिप्रसङ्गेन । जैमिनीयस्तु पञ्चपशुप्रकृतित्वमाशय दूषितं न्यायेन तत्त्वस्मच्छाखोपदेशसूचितन्यायव्याख्याने सूत्रतात्पर्य दर्शितमतोऽस्मत्सूत्रेऽय. मेव प्रकारो ज्ञेयः। न्यायोपदेशयोः केचिद्विकल्पं ब्रुवते न तत् । युक्तं न्यायोऽनुमानं तु श्रुतितुल्यं कथं मवेत् ॥ इति सत्यापादहिरण्यकशिसूत्रव्याख्यार्या महादेवकृतायां प्रयोगवैजयन्त्यां चतुर्थे पशुभने पञ्चमः पटलः ॥५॥ इति हिरण्यकेशिसूत्रव्याख्यायां चतुर्थः प्रश्नः ॥ ४ ॥

5.1 अथ पञ्चमप्रश्ने प्रथमः पटलः ।

यद्यपि राजसूये हि चातुर्मास्यानि पठ्यन्ते तेषां हि दर्श पूर्णमासी चातुर्मास्यानीति नित्येष्वपि पाठ उपलभ्यते स्मृतावपि चातुर्मास्यानि चैव होत्यादौ तत्र तेषां राजसूये पठितानामत्र नित्यफलवत्त्वान्नित्यान्यपीत्यर्थः ।

अक्षय्यꣳ ह वै सुकृतं चातुर्मास्ययाजिनः ।

चातुर्मास्यर्यजते स तथा तस्य सुकृतमक्षय्यफलत्वादक्षम्य ह वै शब्दौ श्रुतिगतावेव वे पठितौ । हशब्दः प्रसिद्धमित्यर्थे । वैशब्दो ह्यर्थः । तस्माचातुर्मास्यैरवश्यं यष्टन्यमि- त्यर्थः । न चार्थवादात्फलकल्पनेति वाच्यम् । पक्ष एतेषामम्याप्तस्य विधास्यमानत्वात् । न च काम्येष्वम्यासोऽस्ति । अयं प्रयोगो नित्यानामेव काम्यप्रयोगस्याने स्वयमेव वक्ष्यमाणत्वात् । चतुर्पु चतुर्षु मास्यानीति यागानां गृहमेधीयत्रैयम्बकपरिचर्याम्यां दविहोमाम्यां सहितानां नामधेयं यजतिचोदितत्वेन यागानां समुदायस्य । तया चातु- मस्यैिर्यक्ष्ये तैर्यज्ञनारायणं प्रीणयानीति संकल्पः । भन्वारम्भणीषार्थमृविवरणम् ।