पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४६ सत्याषाढविरचित भौतसूत्रं- [१ चतुर्थप्रो- पशोस्तु निरूदं प्रकृत्यैवोक्तमञ्जन्ति त्वेति प्रश्नेन तद्हेनान्यपशुषु चोदकैनैक प्राप्नोति । न च तेषु प्रत्यक्षं विधानमस्ति । तस्मात्प्रत्यक्षाङ्गत्वादन्येषु नैमित्तिकका. म्येषु स्वतन्त्रपशुष निरूदो हौत्रं प्रयच्छत्ते(च्छंस्तेषां प्रकृतिर्भवत्येव । तथा चाऽऽध्य. येवं वैशेषिकं वैदिमानादिकं चौपदेशिकमेव प्राप्यान्येषु प्रयच्छत्तथाऽग्नीषोमीयादि प(?)आध्वर्यवमतिदिष्टं प्राप्य तद्विकृतेऽपि भवति नहि भिक्षुको मिक्षुकाद्याचत इति न्यायात् । एवं च तत्रान्तर्गतेषु पशुषु सादृश्यादग्नीषोमीयादय एवं प्रकृतिस्तत्रापि व्यवस्यौपवमध्ये क्रियमाणानामग्नीषोमीय एव सवनेषु क्रियमाणानामागेयादयस्तत्राफि व्यवस्थाऽऽमेयेन्द्रामयोस्तयोस्तुस्यत्वेऽपि पशुपुरोडाशधर्मभेदाव्यवस्था येषां लाग्नेय- पुरोडाशविकाराः पशृपुरोडाशास्तेषामानेयः सवनीयः प्रकृतिर्येषां तु द्विदेवत्यानां बहु- देवत्यानां वा पशुपुरोडाशा ऐन्द्रामपुरोडाशविकारास्तेषामैन्द्राग्न एष प्रकृतिः । येषा- मनेकदेवतानामग्नीषोमीय एव पुरोडाशः पशुपुरोडाशप्रकृतिस्तेऽप्याग्नेियस्यैव सवनी. यस्य विकारा आग्नेयवत्तेषां कपालधर्मसादृश्यात् । येषामेकदेवतानामैन्द्रामपुरोडाश- धर्मकाः पशुपुरोडाशास्तेषामैन्द्राग्नः सवनीयः प्रकृति ऽऽग्नेयो हविःसामान्यं बलीय इत्युक्तमेव । ये वन्ये सरस्वतीदेवताकाः सरस्वदेवताकास्ते प्रातिपदिकसाम्येन ये च स्त्रीदेवताकास्ते स्नीदेवतासाम्येन सरस्वत्या मेण्याः सक्नीयाया एव विकारा इति व्यवस्था । सवनीयानां चतुर्णामग्नीषोमीयपशुत्रदेवोपदिष्टधर्मत्वेन नाग्नीषोमीयवि. कृतित्वं मीमांसकाभिमतम् । कुतः । यतस्तेषां ज्योतिष्टोमसंस्थान्तर्गतानां ज्योतिष्टो- मप्रकरणगतयस्त्वङ्गोपदेशस्याविशिष्टत्वात् । नहि तत्राग्नीषोमीयादीनां देवताविशेषा विहिताः सन्ति नावान्तरप्रकरणेन नियमो भवेत् । किं तु यदग्नीषोमीयं पशुमालमत इत्यर्थवादावाश्यमन्नं दीक्षितस्येति विधेर्हेतुप्समर्पणे प्रस्तावकाद्विधिरनुमीयते नतु तद्वि. धिरस्मच्छाखायां साक्षादस्ति । तथाऽऽग्नेयादीनामप्यनुवादादेव विधय उन्नीयन्ते । वानपेये हि श्रूयते-"आमेयं पशुमालमते । अग्निष्टोममेव तेनावरुन्धे । ऐन्द्राने- नोक्थ्यम् । ऐन्द्रेण षोउशिनः स्तोत्रम् । सारस्वस्याऽतिरात्रम् । मारुत्या वृहतः स्तोत्रम् " इत्यर्थवादेन वाजपेयपशुदेवताविधिः परेणाग्निष्टोमादिसंस्थास्वाग्नेयादि- पशुविधयोऽनुमीयन्तेऽतस्तु ते सर्वेऽपि पशवो झविशेषेण ज्योतिष्टोमं प्राप्ता अतस्तेषां सर्वेषामप्यवान्तरप्रकरणं समानमेव । तथा चात्यन्यानगामित्यादिधाम्नो धाम्नो राजनित्यन्ता मन्त्राः प्रकरणे पठचमाना न कामपि पशुदेवतां विशेषे. णाभिदधते । तथा, ताह्मणमपि वैष्णव्यर्चा हुत्वा यूपमित्यादि यं द्विष्यात्तं ध्यायेच्छुचैवैनमर्पयतीत्यन्तं यूपादिविधानहृदयशूलोद्वासनान्तं समानमेव न कारि देवतां विशेषेणोपादत्तेऽतो यावन्तो ज्योतिष्टोमपशवस्तावन्तः सर्वेऽप्यविशेषादवान्तर- १ क. च. छ. ट. "यादिः य । २ ख. ग. छ.ठ, ण, योस्तु । ३ क, च, ट. शस्य वि"।