पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४४५ प्रसङ्गेनान्यत्रापि न्यायमतिदिशति-

तथाऽऽमिक्षा।

तस्यामुभयदोहसंसर्गेऽपि तस्या एकवचनानोमयोहविष्ट नापि संसष्टमेक पयोवि. कारमात्रदर्शनान्मन्नवणे च जुषन्तां युज्यं पय इति पयःशब्देनैकत्वेनैव ग्रहणादामिक्षा पयोविकारः । आमिक्षा च प्रात क्रियत इति तस्यामपि कालसाम्यमुक्तम् ।

आग्नेयैन्द्राग्नयोस्तद्विकारेषु चैतदविकृतम् ।

अग्निष्टोमोक्थ्यसंस्थयोरेतौ सवनीयो पशू तयोरमिकृतमन्यूनानतिरिक्तमेतत्तत्रं पभिरून उक्तम् । तयोर्या विकृतयस्तेष्व(स्तास्वपि तथा तयोः प्रत्यक्षधर्मत्वादन्येषा तत्समानां विकारत्वं प्रत्यक्षमनुपविष्टं पशुधर्मागां धर्माकारिणामङ्गपशुत्वसामान्येन नेतयोविकारत्वम् ।

अग्नीषोमीये तद्विकारेषु चाऽऽश्ववालः प्रस्तर ऐक्षवी तिरश्ची कार्ष्मर्यमयाः परिधयोऽधिकाः पौतुदारवेभ्योऽमुष्मा अमुष्य वपाया मेदसः प्रेष्यामुष्मै पुरोडाशस्य प्रेष्यामुष्मा अमुष्य हविषः प्रेष्येति पशोर्दैवते संप्रेष्यति ।

भनीषोमीय उपवसीयः पशुस्तद्विकारे वीपवमध्येषु निरूढादधिकमाश्ववानादिक तत्तु पूर्वमातिथ्यायामिष्टौ कृतं यदेवाऽऽतिथ्यावहिस्तदग्नीषोमीयस्येत्यादिनाऽग्नीषोमी- पार्थमेवोक्तमिति तद्विकारेष्वपि तव न निरः सवनीये तद्विकारेषु च प्रणयने पौतुवाः परिधयो न कामयमयाणामेवाग्नीषोमीये वचनेन प्राप्तत्वात् । मेषविशेषास्तु शाखान्तरेण व्यवस्थापितास्ते निरूढे न सन्तीत्युक्तमत्रैव ते तथैव शास्त्रान्तरात्सवनीये- यपि न सन्तीत्येतदविकृतमित्यनेनोक्तम् ।

ऐन्द्रे सारस्वत्यां तद्विकारेषु च दार्शपूर्णमासिकः प्रवरणकल्पः प्रचरणकल्पः ।। १७ ।।

इति सत्याषाढाहिरण्यकेशिसूत्रे चतुर्थप्रश्ने पञ्चमः पटलः ।। ५ ।।

इति हिरण्यकेशिसूत्रे चतुर्थः प्रश्नः ।। ४ ।।

अनयोर्न मैत्रावरुणब्यापार इत्यर्थः । एवं चाग्नीषोमीयस्य चतुणी सवनीयानां निरूढस्य च षष्ठस्य सर्वपशुप्रकृतित्वमुक्तं भवति । नतु(नु) मीमांसकैरग्नीषोमीयस्यैव सर्वपशुप्रकृतित्वमुक्तं तत्रैव पशुधर्माणां प्रत्यक्षान्नानादिति । अस्मच्छाखाया होत्र १. श. म. ठ. शेपौणे ।