पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४४ सत्याषाढविरचितं श्रौतसूत्र- [* चतुर्षप्रो-

यत्र चाऽऽर्द्रमनुगतं तदुपोप्तम् ।

वत्राऽऽमनुगतं प्राप्तं तद्पोप्तमाच्छादितमद्वासनयोग्यमित्यर्थः ।

धाम्नो धाम्न इत्युपतिष्ठन्ते ।

मो मुत्यन्तः । सर्वेऽप्युपतिष्ठन्ते ।

सुमित्रा न इति मार्जयन्ते ।

द्विष्म इत्यन्तः । तस्मिश्चात्वाले वेत्यापस्तम्बः ।

एधोऽस्येधिषीमहीत्याहवनीये समिधोऽभ्यादधति ।

भत्र मन्त्रस्यैकत्वादेकामेव समिधमम्यादधति प्रत्येकं बहुस्वारसूत्रे महुवचनं समिधामि नमस्यन्त उपायन्तीति श्रुतेरेकै कामेव गृहीत्वाऽऽगत्यैकैकामेवाम्पा- दधते ।

अपो अन्वचारिषमित्याहवनीयमुपतिष्ठन्त एवं पत्नी गार्हपत्येऽभ्याधायोपतिष्ठते ।

अत्र पयस्वार अन्न भागममिति पुंलिङ्गेन नोहः सौमिकावभृथे हि मन्त्रः पठ्यते विनियुज्यते च साऽवधप्रकृतिस्तत्रोहप्रतिषेधाद्विकृतावपि नोह इत्युक्तमेव । सश्म् ।

सर्वपशूनामेष कल्पः ।

सर्वेषां पशुबन्धानां साजो विधिरेष एव नायमतिदेशोऽपि तु सोमाः संकीर्णोड- भीषोमीयसवनीयानां विधिरिति ततो निष्कृष्टो निरूदेऽतिदेशप्राप्तो निरूत एष व्याख्यातः । स सर्वेषां समान औपवेशिकाग्नीषोमीयादीनामितरेषामातिदेशिकः । एवं च निलौ सौर्यप्राजापत्यावपि ये वैशेषिका मन्त्राः शाखान्तरीया इन्द्राग्निभ्यां स्वा जुष्ट मुगकरोमीत्यावयो निरूढे श्रूय माणास्तेऽग्नीषोमीयादौ सौर्यप्राजापत्ययोरपि चातिदेशादह्याः । तत्राग्नीषोमीयादयोऽपि निरूढस्यांशे विकृतयः । अन्याध्वर्यवे चैते प्रकृतयो निरूको विकृतिः । उक्तमेतदर्शपूर्णमासप्रकृतय इष्टिपशुबन्धास्ते स्वधर्माणः सामान्याद्विकार इति येषां प्रत्यक्षाग्यङ्गानि तेषामन्ये विकारा ये त्वप्रत्यक्षाङ्गा इति ।

पशुः प्रातर्दोहविकारः कालसामान्यात् ।

पद्यपि माधुर्येण साम्यमस्ति तदेव निर्णायक न्यायमते तपाइप्यद्रवणसाम्येन सायदोहविकारत्वमाशयमानमधिकेन कालसामान्येन बाध्यते । प्रातःकाले हि प्रातःहस्य पशोश्वोत्पत्ती समाने इति तद्विकारत्वेन दर्शविकृतित्वम् । . १ घ. क. ज. स. म. द. 'मित्युप । २ स. "प्राप्ते नि"।