पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५-परछः महादेवकृतवैजयन्तीव्याख्यासमेतम् ।।

जाघन्या देवानां पत्नीरग्निं गृहपतिं च यजत्याज्येनेतरौ ।

इतरी सोमत्वष्टारौ।

उत्तानायै जाघन्यै देवानां पत्नीभ्योऽवद्यति नीच्या अग्नये गृहपतये ।

अवद्यतीत्युमयत्र गुदेन लम्रो माग उपरि क्रियते तदोत्तानं पञ्चम्यर्थे चतुर्थी । स्पष्टम् ।

उत्तानायै जाघन्यै होत्र इडामादधाति नीच्या अग्नीधे षडवत्तꣳ संपादयति ।

आज्येडास्थाने पडवत्तं संपादयति । चतुरखदानमुपस्तरणामिषारणाभ्यां वडवत्त- मनौधे तथैव चतुरवत्तं होत्र इत्यर्थः ।

प्राशितायां जाघनीशेषं पत्न्यध्वर्यवे ददाति बाहुꣳ शमित्रे ।

एकमेव । सष्टम् ।

तꣳ स ब्राह्मणाय ददाति यद्यब्राह्मणो भवति

तं बाहुं यदि शमिता ब्राह्मणो न भवति तदा ब्राह्मणाय दयादन्यदा स्वय में को- पधुनक्ति । एतेन शमिता ब्राह्मणोऽन्यो वेति दर्शितं कलौं ब्राह्मणस्य शामित्रप्रति- धात् । अन्यस्यैव द्विजस्य तदभाव आर्याधिष्ठितस्य वा तस्यापि पाकसंस्कर्तृवं धर्मेषु स्वयमेव वक्ष्यति ।

यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छेति जुह्वाऽऽहवनी- येऽध्वर्युस्त्रीणि समिष्टयजूꣳषि जुहोति ।

स्वाहान्तात्रयोऽपि मन्त्रा एषां तृतीये द्विमध्यमस्वाहाकारेऽपि घाः स्वाहेति दविहोमत्वं ज्ञेयम् । ध्रुवानिवृत्त्यर्थं जुहूमहणम् । इतरधर्मनिवृत्त्यर्षमितरयोः प्रकृती विकल्पनिवृत्त्य त्रीणीति ।

हृदयशूलेन प्रचरन्ति।

बहुवचनान्सपत्नीकाः सर्वेऽपि प्रचारार्थ गच्छन्ति । तदाह-

असꣳस्पृशन्हृत्वा शुगसि तमभिशोचेति शुष्कस्य चाऽऽर्द्रस्य च संधामुद्वासयति ।

द्विष्म इत्यन्तः । शुष्कादिव्यवस्थितायाः संधौ प्रक्षिपति हृदयशूलम् । . ग. प. ह. ज. स.न.ठ.दे..च्याम। ग, घ,.ज.अ.म.उ... 'च्यामी ।कस. ग. च. ट. 3. फ. स्वाहेति । ४ घ.. ज.म. म. द.न । ५क.च, ट. द्रदिन्यस्थाता ख.दिन्यता । ग, छ, ठ, ण, 'दिव्यत्यता ।