पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ - ५५०पटलः] महादेवकृतबैजयन्तीव्याख्यासमेतम् । ४४१ किमविशेषेण नेत्याह-

अध्युद्धिꣳ होत्रे हरति वनिष्ठुमग्नीधे षडवत्तꣳ संपादयति ।

हरन्ती(ती)त्यभयत्र ताभ्यां दत्त्वाऽवशिष्ट प्राश्नन्ति । होता -स्वेडामागेन सह भानाति वनिष्ठुमध्वर्युः षडवत्तं चतुर्धाकरणवत्संपाद्य प्रयच्छति । यथाविधि सः प्राशितायामिडायां मार्जयन्त इत्याह-

प्राशितायां मार्जयित्वा ।

यजमानस्यापि यथाप्रकृति प्राशनं मार्जनं च ।

अग्नीदौपयजानङ्गारानाहरोपयष्टरुपसीद ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीत्परिधीꣳश्चाग्निं च सकृत्सकृत्समृड्ढीति संप्रेष्यति ।

उपयानार्थमङ्गारा औपयना उपयजतीत्युपयष्टा प्रतिप्रस्थाता । भङ्गाराणां समीपे तिष्ठ । स्पष्टमन्यत् ।

शामित्रियादाग्नीध्रोऽङ्गारानाहृत्योत्तरस्यां वेदिश्रोण्यां बर्हिर्व्यू(र्व्यु)ह्य न्युप्योपसमादधाति ।

शामित्रियादमेबहि!()तृणादि तत्र न्युप्योपसमादधाति काष्ठः प्रश्वास्य परिस्तृणाति।

प्रतिप्रस्थातरेतद्गुदकाण्डं तिर्यगसंभिन्दन्नेकादशधा सं छिद्य वसाहोमहवन्या हस्तेन वोपयजेति संप्रेष्यति ।

तिर्यगेकादशधा संछिद्यासंमिन्दन्नविदारयन्नपर्यावर्तयंश्च । छेदनं तिर्यगेव नानूनी- नम् । एकादशधा छिन्ता पश्चाद्धोमो नतु प्रत्याहुति च्छेदः ।

पृषदाज्यं जुह्वामानीय पृषदाज्यधानीमुपभृतं कृत्वा पृषदाज्येनैकादशानूयाजान्यजति ।

पृषदाज्यधानीगतं पृषदाज्यम् । स्पष्टमन्यत् ।

देवेभ्यः प्रेष्येति प्रथममनूयाजꣳ संप्रेष्यति प्रेष्य प्रेष्येत्युत्तरान् ।

सर्वानपि दक्षिणतो गत्वा । स्पष्टम् । अत्र देवेभ्य इति विरूपाणां सरूपाणां पैक- शेषेण महुवचनं सर्वान्यानार्थम् । एवं च प्रेष्येत्यनेन यजेत्यस्याविशेषेण प्रयानेष्विवानूयाजेवपि माघे प्राप्ते बचनेन द्वितीयतृतीयान्यामाचिकारेषु प्रतिप्रसवमाह-