पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

> ४३२ सत्याषाढविरचितं श्रौतसूत्रं- [४ चतुर्थप्रश्ने- कता च । प्रकृतौ ब्रोहियवयोर्विकल्पे सति नियमार्थमेतद्वीहिमयमिति । तथा प विकृतौ सर्वत्र व्रीहय एव नियता इत्याहुस्तन्नेष्टमाचार्यस्यात्र नियमकरणात् । पशुयागेन समानदैवतमिति सौर्ये सौर्य प्राजापत्ये प्राजापत्यमन्यत्रापि तथैवैति दर्शितम् । सर्वत्र पशुपुरोडाशे ब्रीहिमयत्वं च नियतम् । अयं च प्रधानदेवतासंस्कार इति वक्तुं तथोक्तं यद्देवत्यः पशुस्तद्देवत्यः पुरोडाश इति श्रुतेः ।

तस्य हविष्कृता वाचं विसृज्य पशुं विशास्ति ।

तस्य पुरोडाशस्य त्रिष्फलीकरणसंप्रेषेण वाचं विसृज्येत्यनुवाद उत्तरविधित्सया । संजप्तं पशुं विशास्ति । वाचं विसृज्य विशास्तीत्यनेन विकर्तनेऽध्वर्युरेव कर्तेत्युक्तं न शमितेति । तत्राध्वर्योर्मुदं मा निर्लेपीरित्यादिप्रेषकर्तृत्वदर्शनात्प्रेष्योऽन्य एव सच नत्विक् । शमितरेषा तेऽश्रिः प्रज्ञाताऽसदिति विशसने शमिता विकृष्यते । अध्वयों: प्रयोजकत्वाद्विशसनकर्तृत्वं न विरुध्यते । अध्वरिन्य ऋत्विगेवेति कात्यायनः । तत्र पशोशिसन भागकरणं तत्कथमित्याकासिते हृदयमित्यादिक उपयोगपूर्वको निर्देशः।

हृदयम् ।

पद्मकोशसदृशम् ।

जिह्वा ।

प्रसिद्धा।

वक्षः।

क्रोडश्येना कृति समासमस्थिककपदधस्ताद्धदयस्योपरि ।

स्तनिम ।

यकृत्कालजमिति पर्यायः । तत्तु हृदयस्य दक्षिणभागे किंचिच्छेतमिव ।

मतस्ने ।

वृक्यौ पार्श्वस्थौ पिण्डावाम्रफलाकृती।

पार्श्वे ।

वतिसंहती दक्षिणोत्तरे । अस्थीनि त्रयोदश श्रयोदशैकैकत्र संहतानि ते पार्श्वे

सव्यं दोः ।

षकारान्तो नपुंसकलिङ्गो बाहुवचनः । वामबाहुसक्थीति यावत् ।

दक्षिणा च श्रोणिः ।

दक्षिणं सक्थि पश्चिमपादस्य दक्षिणभागस्थस्य फलकमिति यावत् । १ ख. ग. छ. ट. ण. तिन ब। २ क. ख, ग, च, छ, ट..ण. "णा श्रो।