पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. .. ४च.पटळ:] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४३१

द्वादश वा कपालानि तैः सह शूर्पं कृष्णाजिनꣳ शम्यामुलुखलं मुसलं दृषदमुपलां कुटरुं पात्रीं मेक्षणं वेदं प्राशित्रहरणं प्रणीताप्रणयनमिडापात्रं च ।

पशोरङ्गभूतः पुरोडाशः पशुयागस्याभूतपुरोडाशयागस्य पात्रसंप्सादन- प्रमुखाण्येव नत्वावाधानादिकमप्यस्ति तस्य पश्वर्षे कृतस्य प्रसङ्गेनात्राप्युपकारक- स्वात् । प्रतिपद्यते करोति । पशुपात्राणां प्रयुक्तत्वात्साधारणानां स्फ्याग्निहोत्र- हवा प्रादीनामपि प्रयुक्तवादमाधारणान्योषधात्राण्येव प्रयुज्यन्त इत्यर्थप्राप्ते - यथा- यमितिवचनादुग्वेषमदन्तीवेदपरिवामनानामपि ग्रहणम् ।' पशावासादितस्य वेदस्याप्यामादनविधानात्म्पयाग्निहोत्रहवण्योरासादितयोः पुनरासादनस्याविधानादेव गुज्यते यानि प्रम) नोपकुर्वन्ति तेषां यधपि न पुनरासादनं तथाऽपि येषां -प्राति- स्विकतया यज्ञसंवन्धविवादो विहितस्तेषां पुरोद्धाशोपक्षीणानां पशौ पुनरुपयोक्ष्य- माणस्वाभावादन्येषामेव प्रयोगो युक्तः । प्रणीताविमोकोपवेषोदसनयोषिधास्यमानत्वा- द्वेदस्यापि होत्रा त्यागस्य दर्शनात्मनानाभावेऽपि तूष्णीकं विमुच्य विसर्जनमध्यनु- ज्ञायते । पुनर्वेदासादनविधानादैन्द्राग्ने पुरोडाशे सत्यप्येकादशानां द्वादशानां च निकसे चोदकप्राप्ते सौर्य प्राजापत्येऽपि पशौ नाष्टाकपालतेति वक्तुं नियमः । अन्येष्वपि पशृषु नियमो ज्ञेयः । स्पयाग्निहोत्रहवण्यापासाद्य पश्चात्पश्वर्थ सत्यपि प्रणीताप्रणयने तस्यादृष्टायस्यैव तदुद्देशमात्रेण कृतस्य नान्यत्र दृष्टविनियोगः । कृतविनियोगस्य च विमोकविधानादासंस्थं चालनानुपपत्तेश्च पुनः पृथक्क परालैः सह शूर्पमित्युक्तं द्वयम् । . इडायाः पश्चर्थप्रयुक्ताया अद्याप्यकृतोपकाराया अन्यत्र विनियोक्कुमशक्यत्वात्प्राकृताया अत्र ग्रहणम् । पश्चर्थमपूर्वाया एवोपादानम् । समवत्तधानांशब्देन तस्या निर्देशात् । इडापात्रमुक्तमेकमेव । नान्वाहार्यो दक्षिणा प्रधानदक्षिणयविनां परिक्रीतत्वात् । औषधपात्राणीति प्रकृतौ पुरोडाशार्थतया गृहीतानीत्येव त्वौषधंपात्रस्य दृषदुपलयोश्वरावभावात् । ब्रह्मन्नपः प्रणेष्यामि य नमान वाचं यच्छेति संप्रेष्यति । वाग्यतः पात्राणि संमृशति ।

निर्वपणकाले व्रीहिमयं पशुपुरोडाशं निर्वपति समानदैवतं पशुना ।

पुरोडाशस्येत्येतावति वक्तव्ये पशुग्रहणं यद्देवल्यः पशुस्तद्देवत्यः पुरोडाश इति प्रद- र्शनार्थम् । तेन पञ्चमप्रयानवत्प्रधानदेवतासंस्कारकर्मता दानांशे चाऽऽरादुपकार- । १ ग. 8. सौर्यप्रा । ९ ग. उ. 'श्वयें स । ३ क. "युक्तम् । ख. ग. ठण. 'धमान । ५ क. "शुना प्र।