पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

T - ४३० सत्याषाढविरचितं श्रौतसूत्रं- [४ चतुर्थप्रश्ने- चात्र स्वाहाकारो दानार्थस्तस्येन्द्राग्निभ्यामेव. वषट्कारेण दत्तत्वादन्यदेवताभ्यो न स्वाहाकारेण पुनर्दानम् । अतोऽयं न दर्षिहोमो जुहोतिचोदितोऽपि यदेकथा जुहुया. दितिः याज्यापुरोनुवाक्याभ्यां कृते तु न दर्षिहोमत्वम् । . तथा यत्प्रयाजानूयाजान्कु. यद्विकस्तिः सा यज्ञस्य, दविहोमं करोतीत्यत्रापि प्रयाजादिरहिते होमे दर्विहोमत्व मुक्तं तत्तु न सप्रयानादिके प्रामोतीति न स्वाहाकारप्राप्तिः । अत्र वषट्कृते जुहोती- त्यतिदेशप्राप्तानुवादस्तेन वषट्कारे प्रक्षेपस्तु. नियतस्तथा मन्त्रान्तरसंनिपातश्च । तच्चोभयं सह प्रायिकं न नियमेन भवति । तत्र वषट्कारे प्रक्षेपाकरणे प्रायश्चित्तविधानादवश्य प्रक्षेपः । मन्त्रस्य तु पूर्वमेव समाप्तौ पुनरारम्मणीयः कृतेऽपि प्रक्षेपे समापनीयः । तथापि(हि)-पद्यपि मन्त्रान्तेन संनिपातो न स्यात्तथाऽपि मन्त्रसंनिपातमात्रं तु सर्वथा साधनीयमेव न घशक्यं विधिना विधीयतेऽतोऽत्र मन्त्रसंनिपातमात्रमप्युण्यन्तरैरुक्तम- नुज्ञातमिति गम्यते । तदुक्तं कात्यायनेनानियमं वात्स्य इति। सर्वप्रायश्चित्तं च कार्यम् । मन्त्रासंनिपाते तु न प्रायश्चित्तम् । उत्तरं परिवष्य जुहोतीत्यनुकृप्यते । जुद्धः स्थास्या- ज्येन पूर्ववप्यवत् ।

प्रत्याक्रम्य स्वाहोर्ध्वनभसं मारुतं गच्छतमिति विषूची वपाश्रपणी प्रहरति प्राचीं द्विशूलां प्रतीचीमेकशूलाम् ।

विपूच्यो चानुलोमप्रतिलोमागे तंत्र नियमार्थ प्रागना दिशूनामिनि ।

सꣳस्रावेणाभिहुत्य ।

वपाश्रपण्यावाहवनीयाहते अभिमत्र वेण जुहोति ।

चात्वाले मार्जयन्ते ॥ १३ ॥

सपत्नीकाः सर्वेऽपीत्यर्थः। मार्जने मन्त्रानाह-

आपो हि ष्ठा मयोभुव इति तिसृभिरिदमापः प्रवहता वद्यं च मलं च यत् । यच्चाभिदुद्रोहानृतं यच्च शेपे अभीरुणम् । अग्रिर्मा तस्मादेनसो विश्वा मुञ्चत्वꣳहसः । निर्मा मुञ्चामि शपथान्निर्मा वरुणादुत । निर्मा यमस्य पड्वीशात्सर्वस्माद्देवकिल्बिषादतो मनुष्यकिल्बिषादिति मार्जयित्वा ।

सर्वमन्त्रान्तेन मार्जनम् ।

पशुपुरोडाशस्य पात्रसꣳसादनप्रभृतीनि कर्माणि प्रतिपद्यते यथार्थमौषधपात्राणि प्रयुनक्त्येकादश

१ ख, ग, घ, ङ, च, ज. स. स. 8. द. ण, 'म् । आपोमा.त'। २ घ. क, ज.म. म. ठ.. मौषधिपा।