पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ४५ ० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४२९

ध्रुवां वा प्रथमं यद्याज्यभागौ यक्ष्यन्भवति कृताकृतावाज्यभागौ ।

कृताकृतौ विकल्पिती । यदि तो यमनस्यात्तदैव प्रथम ध्रुवामपि नान्यदा। अत्रैव तयोर्यागः। व्याख्याते पञ्चहोतारे-

जुह्वामुपस्तीर्य हिरण्यशकलमवधाय कृत्स्नां वपामव- द्यत्युपरिष्टाद्धिरण्यशकलमवधायाभिघार्येन्द्राग्निभ्यां छागस्य वपाया मेदसोऽनुब्रूहीति संप्रेष्यति ।

मध्येशकलविधानाद्यर्थमातिदेशिकपदार्थानुवादः । द्वित्रिरवदानबाधाय कृत्स्ना- मित्युक्तं, मा भेरित्युक्त्वा सकृत्तमिवदाय । स्पष्टमन्यत् । उत्तरत एव स्थित एत. सर्व कुर्यात् । वपावदानार्थं वो प्रविश्य पाया उत्तरतः स्थित्वाऽवयेनत्वप्रेणाऽऽ. हवनीयं गत्वा दक्षिणत: स्थितः । एवं हविषामवदानेवपि द्रष्टव्यम् । अत्याकम्य-

आश्राव्य न प्रेष्यति मैत्रावरुणो होतारं चोदयति।

पूर्वोक्तपरिसंख्यातमेव स्मारयति । न प्रेष्यतीति मैत्रावरुणमिति शेषः । प्रेष्यति न प्रेषोऽत्रेत्यर्थः । अप्रेषित एवं मैत्रावरुणो होतारं निगदेन चोदयति प्रेरयति ।

पुरस्ताद्वपाया होमात्स्वाहा देवेभ्य इति पूर्वं परिवप्यं जुहोति ।

क्रमप्राप्ते पुरस्ताद्वपाया होमादिति वचनमव्यवधानख्यापनार्थ, वपायागार्थमाश्रा. वणादि कृत्वा पूर्व वयसंज्ञकहोम स्थाल्याज्येन हवन्या न सुवेण जुहोति । आप. स्तम्बमते तु वपावदानात्पूर्वमेव पूर्ववप्यहोमो जुदैव तन्मा मदित्येतदर्थं पुरस्तादि- त्यादिवचनं, खुचावन्यस्य हस्ते दत्त्वाऽणाऽऽहवनीयं गत्वा वसाहोमहवन्यामाज्य. मादाय यथेतं प्रत्ये त्य दविहोमधर्मेण हुत्वा सुचावादाय पुरस्तात्स्वाहाकारा वा अन्ये देवा इति श्रुतेन पुनरन्ते स्वाहाकारः स्वाहादेवतापैदाव्यवधान एव हौत्रेऽपि दर्शनात्स्वाहा वाचे खाहा वाचस्पतय इत्यादी पदान्तरव्यवधाने तु स्यादन्तेऽपि स्वाही स्वाहा त्या सुभवः सूर्यायेत्यादौ । तत्रापि लिङ्गं स्वाहाऽऽधिमाधीतायत्यादि । अमुमर्थ सूत्रकार एवं वसाहोमे स्पष्टयिष्यति ।

जातवेदो वपया गच्छ देवानिति वषट्कृते वपां देवेभ्यः स्वाहेत्युत्तरम्।

जहोतीत्यनुवर्तते । देवा इति मन्त्रान्तेन वषटकारे कृते सति वषां प्रक्षिपति । न क. स. ग. च. छ. ट, ठ. प. 'धायेन्द्रा २ ग. ह. भ. पदव्य । ३ ग.दणन। ४क.ब.ट."हा त्या।