पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तु० पटलः ] महादेवकृतवैजयन्तीब्याख्यासमेतम् ।

सं ते प्राण इति दक्षिणे ऽर्धशिरसि सं यजत्रैरङ्गानीत्यꣳसोच्चारे स यज्ञपतिनिराशिषेति भसदि ।

समनक्ति जला शिरमोऽधमगिरी दक्ष व नदीशेरश्चेति तत्र । गच्छता- मित्यन्तः प्रथमस्यान्ययोस्तु गच्छन्नामिति बहुवचनविपरिणामेन मध्यमे ऽन्त्ये तु गच्छना. मित्यनुषको यज्ञपनिरीवास्याऽऽशिषं गमयीनि वाक्पशेषात् । अंसाचारेऽसयोः कोट्योत्तमाद्वित्वाटूिरिति मन्यन्ते । तत्रांच रशदेन मलनदेशस्य ग्रहणादेकद्र. व्यत्वम् । यत्रैकस्मिन्निति न्यायवा(यात्सव मन्त्रः । अमोघार इत्येकवचनेन प मदेव ज्ञापितम् ।

ध्रुवा समञ्जनप्रभृतीनि कर्माणि प्रतिपद्यते ।

धुवासमजनादि प्राकृतं तद्वैकृतादनन्तरमिति कमः सर्वत्रैवति ज्ञापितम् ।

प्रवरं प्रवृत्य ।

अत्र निरूले प्राकृतमेव प्रवरप्रवरण मैत्रावरुणस्यापि प्रारं प्रवृ येत्येवाविकृता- भिधानात् ।

मैत्रावरुणाय दण्डं प्रयच्छति ।

मध्वर्युमत्रावरुणाय दण्डं प्रयच्छति सामे तु दण्डस्य य नमानः प्रदाता न निरूदे ।

अविक्षुरो विखुरो भूयासमित् प्रतिगृह्णाति ।

मैत्रावरुणः । याजुषे हौत्र मन्त्राविधान बाढवे तदृक्तमेव मत्रावरुणस्य होतृधर्म- स्वात् ।

प्रयाजानूयाजेषु पशुपुरोडाशस्विष्टकृति वनस्पतौ पशुस्विष्टकृति च याज्यासंप्रैषस्य प्रैषाः ।

ये प्राप्ता इति शेषः । परिगणनया च प्रगानापिञ्चस्ते। ये प्राप्ता याज्यासप्रै- षस्य !षाः।

तत्राध्वर्युराश्राव्य प्रत्याश्रावितेऽमुष्मै प्रेष्येति मैत्रावरुणं प्रेष्यति स होतारं चोदयति।

परिगणनया पुरोडाशे पायां पशो मेषु प्रधान गागेषु प्राप्तोऽमुष्मै प्रेष्यति मैत्रा- वरुणं प्रति प्रेषः स परिमरूपात एतेषु न कार्यः प्रमानादिकोष पञ्चमु कार्य इत्यर्थः । अमुष्मा इत्येकवचनमविवासितं सामन्य इत्यादि यत्र यत्याप्त द्विवचन बहुवचनं वा तत्तत्र ज्ञेयम् ।

  • एतस्यास्यानानर धेन स दक्षिणार्धशिर- पाटो शेयः ।

१.ख.ग. ट...नमे'।२ख. मठ, ण, नाभावात् । ३... य. 'अशे वि।