पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स ४१८ सत्यापाढविरचितं श्रौतसूत्र- ["चतुर्थप्रश्ने-

भवतं नः समनसावित्यग्रेणोत्तरं परिधिसंधिं प्रहरति ।

मय न इत्यन्तः । मषितमानमुत्तरवेनौ प्रक्षिपति ।

अग्नावग्निरिति प्रहृत्य स्रुवेणाभिजुहोति।

घेयमित्यन्तः । दहितेन पाती तम्या पातलोन वसाहोमहवनी समा. नार्या प्राप्ता । स्वृणनीतरधर्मनिवृत्तम् । आभार मनिं लक्षीकृत्य प्रविष्टोऽ मरें। पता । अत्रानुग्रहमाह माद्वानः-यदि मध्यमानी न जायते तस्य स्थाने हिरण्य- शकलं प्रत्याभिनुहोतीति ।

देवस्य त्वेति द्विगुणां द्विव्यायामां दार्भीꣳ रशनामादाय तस्य रशनान्तेन दक्षिणं बाहुमुन्मार्ष्टि।

दर इस्पतः । उन्माननं तूणीम् । तस्य पशोदक्षिणं चाहनित्यन्वयः ।

ऋतस्य त्वा देवहविः पाशेन ऽऽभि इति दक्षिणे पूर्वपादेऽर्धशिरसि च प्रतिमुञ्चति ।

पार्शनेति मनलि हादशन गा दक्षिणे बाहौ सण्ठदक्षिणेऽर्धशिरप्ति शृङ्गयुक्तमेव पाशरशनेकदेशकृतं प्रतिमचति रशनापाशमापञ्जयति ।

धर्षामानुषानिति पुरस्तात्प्रत्यञ्चमुदञ्चं वा यूपे नियुनक्ति ।

पशुं यूपस्य पुरस्तात्पुरोभागे प्रस्यङ्मुखमुद खं वा यूपे नियोनयति ।

अद्भ्यस्त्वौषधीभ्यः प्रोक्षामीति प्रोक्षति ।

पशुमिति शेषः।

अपां पेरुरसीति पाययति ।

पशुमेवोदकं पायति यदि पिचेतना मश्रः ।

स्वात्तं चित्सदेवमित्यधस्तादुपोक्षति।

स्वदनिमित्यन्तः । पशोर वस्ताद्धस्नेनी नुक्क मुन्नन्प्रोक्षनि ।

सामिधेनीप्रभृतीनि कर्माणि प्रतिपद्यते ।

वेदं निधायेत्यादि प्राकृतपर कमावतरार्थम् ।

आघारमाघार्य पशुꣳ समनक्ति ।

द्वितीयाधारमाघाव भुसमजने प्राप्त आधारमाघार्य पशुमिति श्रुतेः पशु समनक्ति। कथं तत्राऽऽह- प. र. ज. म. ढ, रिधि संधिना वाऽनुप्र'। श. 'रिधिसंधिमप्र . क. च. र" कटे द।