पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

पशुपतेः पशवो विरूपाः सदृशा उत । तेषां यं वव्रिरे देवास्तꣳ स्वराडनुमन्यतामिति वा मध्ये पञ्चमीं जुहोति ।

प्रमुच्चमाना इत्येतस्य विकलाः।

अग्नेर्जनित्रमसीत्यधिमन्थनशकलमादायापरेणाऽऽहवनीयं बर्हिषि निदधाति ।

अधिकृत्य मय्या येन शकलेन तत्तथा । बहिषि स्तोगें।

वृषणौ स्थ इति प्राञ्चौ दर्भौ शकलेऽवदधाति ।

निहिते त्वधिमन्यनशकले कौचिद्दी स्थापयति । शकलसंस्कारोऽयमुपाकरण- बहिषोरन्यत्र विनियोक्ष्यमाणत्वात् ।

उर्वश्यसीत्यधरारणिमादत्ते पुरूरवा इत्युत्तरारणिम् ।

संस्कृते तयोरेव बुद्धिस्थत्वात् ।

घृतेनाक्ते इत्याज्यस्थाल्या बिलेऽनक्ति ।

अपूर्वाज्यनिवृत्तये चाऽऽज्यस्थाल्या इत्युक्तम् । नुवादीनां ग्रहणनिवृत्तये बिल इत्युक्तम् । अरणी सहैवाऽऽज्यस्थाल्या बिल एवानत्ति न धारयेति वक्तुं बिल इत्य- धिकरणोपादानम् ।

आयुरसीति समवदधाति वृषणं दधाथामिति वा ।

अरणी एकत्र संनिधापयति । अरणी समवधायेति भरद्वाजः ।

अग्नये मथ्यमानायानुब्रूहीति संप्रेष्यति मथ्यमानायानुब्रूहीति वा ।

गतम् ।

त्रिरनूक्तायां गायत्रं छन्दोऽनुप्रजायस्वेत्येतेस्त्रिः प्रदक्षिणमारभ्य यथासुखमत ऊर्ध्वं मन्थति ।

एतरिति म अत्रित्वे च क्रमेण प्रतिमन्नं प्रदक्षिणं प्रदक्षिणमारम्मं कृत्वा ततो यथा. सुखं प्रदक्षिणमप्रदाक्षिणं च मन्थति । मन्त्रत्रित्व करणानुषङ्गत्रैष्टुभं छन्दाऽनुप्रनायस्वेति प्रथमायां त्रिस्नूक्तायाम् ।

जातायानुब्रूहीति ।। ९।। जाते संप्रेष्यति प्रह्रियमाणायानुब्रूहीति प्रह्रियमाणे ।

गतम् । १५द विश्व । २..ज.स. भ. ढ, लेसन'। ५३