पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बढच ब्राह्मणे- ४१६ सत्यापाविरचितं श्रौतसूत्र- [ ४ चतुर्थप्रश्ने- लिङ्गाच्छाग इत्यग्रिमेण संबन्धः । कटो भग्नशृङ्गः कुटिलशृङ्गोऽतोऽन्य एवमुत्तर. त्रापि परिसंख्या ज्ञेया । कर्णेन विकलोऽ(लः)कर्ण इति रूढया स न । काणश्चैक. चक्षुः स न । खञ्जो दुर्बलपादः स न । खण्डो दन्तैहीनः स न । षण्डः क्लोवः स न । घृष्टो गत्वरः स न । श्लोणो बधिरः स न । सप्तशफ एकस्मिन्पादे खुरद्वयहीनः स न । पतिता दन्ता यस्य स पन्नदन्त ग्राह्यः । आदौ पतिताः पश्चादागता इत्यर्थः । तथा च - यदा वै पशोः पुनर्दन्ता जायन्तेऽथ स मेध्यो भवतीति । तथा चाखण्डः पन्नदन्नित्यनयोरविरोधो ज्ञेयः । छागोऽनः । यमयोरुत्पन्न योर्मध्य एकः । प्रयूथ्यो यूथे समुदाये भवो नैकाकी । मातृमानित्यादिचतुष्टयं तत्कालविद्यमान(न) मातृपितृ- भ्रातृप्तखितया ज्ञेयम् । तं स्नापयति प्रक्षालयति । अत्रानुग्रहमाह भरद्वाजः-यद्य- गहीनः स्याद्र्ातो वा यथाऽर्थः संपद्येत वैष्णवीमाग्नावैष्णवी सारस्वती बार्हस्पत्यां चेति हुत्वा सर्वप्रायश्चित्तानि जुहुयादिति । वाधूलस्त्वाग्नेयोमानावैष्णवी प्राजापत्या. मैन्द्रावायव्यामिति च हुत्वोपाकुर्यादिति । यानि च सूत्रे विध्यपराधे चोक्तानि प्राय. श्चित्तानि च वाधूलपक्षेऽप्यनाज्ञातादित्रयं सर्वप्रायश्चितं च समुच्चीयते । सर्वे होमा दविहोमधर्मेणाऽऽज्यस्थाल्यान्येनापूर्वा होमाः स्थास्याज्येन होमव्यतिरिक्तमान्यसाध्य कर्म लौकिकाज्येनेति सर्वत्र ज्ञेयम् ।

इषे त्वेति बर्हिषी आदत्ते ।

दी द्वौ ।

उपवीरसीति प्लक्षशाखाम् ।

आदत्त इत्यनुकर्षः।

इन्द्राग्निभ्यां त्वा जुष्टमुपाकरोम्युपो देवान्दैवीर्विशः प्रजापतेर्जायमाना इमं पशुं पशुपते त इति बर्हिर्भ्यां प्लक्षशाखया च पशुमुपाकरोति ।

देवीविंशः प्रागुरित्यादिरेवती रमध्वमित्यन्तः । प्रजापतेरिति च, इमं पशुमिति च मन्त्रैर्गृहीतबहिः प्लाशाखाभिः पशं स्पृशन्देवतार्थत्वेन संकल्पयति ।

प्रजानन्त इत्युपाकृत्य पञ्च जुहोति ।

जुह्वा व्यापृतत्वादपूर्वत्वात्स्थाल्याज्यं वसाहोमहवन्यां पञ्च गृहीत्वा दर्विहोम. धर्मेण प्रनानन्तः येषामोशे० ये बध्यमान० य मारण्याः प्रमुञ्चमाना० इति पञ्चभिर मन्त्रैर्जुहोति । क्रमप्राप्त उपाकृत्येति वचनमुपाकरणाङ्गता दर्शयितुं, तेनोपाकृतस्य पशोरूहः सिद्धः। १ ख. ग. छ. ठ. ण, 'गतदन्त ई । २ ग. ठ. ण, 'मैन्द्र वा । ३ घ, ङ. ज. स. म. द. 'नन्तः प्रतिगृहन्ति पूर्व है। ,