पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्र- [४ चतुर्थप्रो-

अग्निं प्रत्युपनतं बहिष्ठे निर्णुनमनाविरुपरं संमिनोति ।

': अग्निमाहवनीयं प्रत्युपनतं ननं बहिमांगे निर्णतमनुतमनम्रपनाविरप्रगट उपरो यस्येति तादृशं संमिनोति सभ्यगवस्थापयति ।

ब्रह्मवनिं त्वेति प्रदक्षिणं पुरीषेण पर्यूहति ।

पुरोषेणावटखननमृदा परितः पूरयति । पहामीत्यन्तः ।

ब्रह्मदृꣳहेति मैत्रावरुणदण्डेन परिदृꣳहति ।

पुरोषं दण्डमूलेनाधस्ताद्गमयति यतीति यावत्पोषं दृश्हेत्यन्तः ।

उन्नम्भय पृथिवीमिति प्रदक्षिणमपोऽनु परिषिञ्चति ।

दृतिमित्यन्तः । खातमनु यूपस्य परितः प्रदक्षिणं सिञ्चति ।

देवस्य त्वेति त्रिगुणां त्रिव्यायामां दार्वीꣳ रशनामादाय ।

आदद इत्यन्तः । त्रिभिर्गुगैनिमिता दर्भमी प्रसारितयोहियोर्मध्ये यावान्विस्तार- स्तत्प्रमाणाम् ।

इदं विष्णुर्विचक्रम इति सरशनेन पाणिना यूपं त्रिरुन्मार्ष्टि ।

गृहीतरशनायुक्तेन हस्तेनोवं सकृन्मन्त्रेण द्विस्तूष्णी माटें । सुर इत्यन्तः ।

तद्विष्णोः परमं पदमिति यूपस्याग्रं प्रेक्षते ।

चपालादधिकमूर्ध्वस्थितम् ।

यूपाय परिवीयमाणायानुब्रूहीति संप्रेष्यति परिवीयमाणायानुब्रूहीति वा ।

स्पष्टम् ।

परिवीरसीति तया नाभिदेशे त्रिः प्रदक्षिणं परिव्ययति मध्ये वा ।

मनुष्या इत्यन्तः । वेष्टयति नाभिपरिमिते देशे यूपं मध्ये यूपस्य वा ।

उत्तरमुत्तरं गुणं करोति ।

वेष्टयन्प्रथमवेष्टनादुपरि द्वितीयं तदुपरि तृतीयं गुणं रशनावेष्टनस्य ।

यं कामयेतोर्जैनं व्यर्धयेयमित्यूर्ध्वां वा तस्यावाचीं वाऽवोहेत् ।

यजमानमूर्जा वियोगं नयेयमिति योऽध्वर्युः कामयेत तस्य यजमानस्य यूपरशनाना- भिदेशे भध्ये वा परिवीतामा सादयेदधस्ताद्वा प्रतिषेधार्यमवाद(वाहन())मनेकॉर्थ- मित्यर्थः। १ क. ज. दिष्ठां नि । स. 'हिंष्टौ नि । ग. म. ठ. ण. 'हिंछो नि । इ. ट. हिष्टान्नि । चछ, द, विष्टानि । झ. हिष्टां नि । २. र. ज... उ.द.मि...म. ब, नाभिदन्ने । ४ प्र.ठ, ण, 'मर्थवा'। ५ ग, ८. ण, कार्थः ।