पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. २वि पटलः ] महादेवकृतवैजयन्तीष्याख्यासमेतम् । ४१३

देवस्त्वा सविता मध्वाऽनक्त्वित्यान्तमग्निष्ठामश्रिमनक्ति ।

अन्तमभिव्याप्याऽऽन्तमग्निष्ठामाहवनीयसंमुखामधिं यूपस्य तामनक्ति । भनिमि. त्येव नोपरम् ।

रशनादेशे त्रिः प्रदक्षिणं परिमृशति मध्ये वा ।

यत्र रशनया परित्या तत्र यूपमध्ये वा।

अनक्तमुपरम् ।

करोतीति शेषः । पुनर्वचनं कात्यायनेनोक्तं सोपरममिष्ठादेशमङ्कवेति तन्मा भूदिति ।

आञ्जनप्रभृति यजमानो यूपं नानु(न्)त्सृजत्यापरिव्ययणात् ।

स्पष्टम् ।

यूपायोच्छ्रीयमाणायानुब्रूहीति संप्रेष्यत्युच्छ्रीयमाणायानुब्रूहीति वा ।

सष्टम्।

उद्दिवꣳ स्तभानान्तरिक्षमित्युच्छ्रयति ।

भवटाहिरेवोज़ करोति यूपमित्येव पृथिवीमुपरेण । दृश्हेत्यन्तः ।

ते ते धामानीत्यवटेऽवदधाति ।

यूपमित्येव भूरेरित्यन्तः ।

विष्णोः कर्माणि पश्यतेति द्वाभ्यां कल्पयत्यग्निनाऽग्निष्ठां सदिशं मिनोति ।। ७ ।।

सतमित्यन्ताभ्यां द्वापृश्य(भ्या)करुपयति यथास्थानम् । अग्निनाऽऽह्वनीयेनानि छेति या पूर्वमुक्ताऽतस्तां समानदिशमाहवनीयाभिमुखां मिनोति रोपयति ।

यं कामयेत तेजसैनं देवताभिरिन्द्रियेण व्यर्धयेयमित्यग्निष्ठां तस्याश्रिमाहवनीयादित्त्यं वेत्त्थं वाऽतिनावयेत्तेजसैवैनं देवताभिरिन्द्रियेण व्यर्धयति यं कामयेत तेजसैनं देवताभिरिन्द्रियेण समर्धयेयमित्याग्निष्ठां तस्याश्रिमाहवनीयेन संमिनुयात् ।

प्रथमोऽर्थवादो नित्यमग्निष्ठामश्रिमाहवनीयाभिमुखां कुर्यादिति विधेस्तादृशस्य काम- नायां संकल्पविधानार्थ द्वितीयं कामयतेति प्रथम आहवनीयात्सकाशादित्यं वेत्पं वाऽन्यविशं प्रति नावयेन्नृतं कुर्यादोषमुक्त्वा न तथा कुर्यादिति । 1 क. ग. च उ. ट. ४. च्याख्या त' । २ ५. सं. म. 'भानेत्यु' । ३ ख, ग, च, छ, द... द्वाभ्यो ।