पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२द्वि०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४०५ पर्वण औपवमध्येऽहनीति । चतुर्दश्यामन्त्राधाय सद्यो वा पञ्चदश्यां समानतन्त्रं दर्शन पूर्णमासेन वेत्यपि पूर्वमुक्तम् । तत्रापि द्यहकालोति वक्तुं यदि श्वः काल इत्युक्तम् । बौधायनोऽपीष्टिपशुबन्धाः सोपवसथाः सयो वेति । इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैज- यन्त्यां चतुर्यप्रश्ने प्रथमः पटलः ।। १ ।।


4.2 अथ चतुर्थप्रश्ने द्वितीयः पटलः ।

आहवनीयेऽग्निप्रणयनान्यादीपयति ।

अशिः प्रणीयते यैः काष्ठैस्तान्याहवनीय प्रज्वालयति । गार्हपत्यादेवार्थायार्थाय प्राप्त- मुद्धरणमपवदितुमाहवनीय इत्यक्तम् ।

सिकताश्चोपयमनीररुपकल्पयते ।

सिकता वालुका एवोपयमनीरुपयम्यते प्रदीप्तो याभिस्ता उपयमन्यस्ता यथोपयम- स्युस्तथा पात्रेण धृताः करोति । न च चकारादुपयमन्यो भिन्नाश्चेति वाच्यम् । उपयमनीरुपनिवपतीति सिकतानामेवोपवापयोग्यत्वाबद्दुत्वाच सिकता उप. 'यमनीः कृत्वेति भरद्वाजः । सिकतामिरुपयम्येत्यापस्तम्बः ।

उद्यच्छतीध्ममुपयच्छत्युपयमनीरुपयते धार्यमाणे ।

यान्यपि प्रणयनान्यांदीप्तानि तान्येव समुदायापन्नानीध्म इत्युच्यते । काष्ठान्येवेमो नतु संस्कारनिमित्त इति दर्शितम् । इध्ममग्निप्रणयनीयमित्येकत्वदर्शनेन नेमस्य संस्कारापेक्षा । इध्ममुपय(द्य)च्छति समूहीकृत्योर्ध्वमुस्लि( लिपति । उपयच्छति सिकताः शरावगृहीताः प्रदीप्तेध्मस्य संवरणार्थमुप समीपे यच्छत्यधस्ताद्धारयति त्ययोद्यम्यमानोऽग्निर्न विशीर्यताधस्ताच न पतेत्तेनोपयत उपयमनीमियमिते धार्यमाण इध्म उपरीत्यर्थः ।

यत्ते पावक चकृमा कच्चिदागः पूर्वो यत्सन्न परो भवासि । घृतेन त्वं तनुवो वर्धयस्व मा मा हिꣳसीरधिगतं पुरस्तादिति शेषे जुहोति ।

शिष्ट आहवनीय एव नतूद्धृते मन्त्रलिङ्गादित्यर्थः । दविहोमत्वात्स्वाहान्तो मन्त्रः । भपादानाय पावकाग्मय इदम् ।

अग्नये प्रणीयमानायानुब्रूहीति संप्रेष्यति प्रणीयमानायानुब्रूहीति वा ।

होतारमित्यर्थात्तुल्यवळत्याद्विकपः ।