पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। सत्याषाढविरचितं श्रौतसूत्र- [४ चतुर्थप्रभे-

चतुःशिखण्डे युवती कनीने घृतप्रतीके भुवनस्य मध्ये । तयोर्देवा अधिसंवसन्त उत्तमे नाक इह मादयन्तामिति वेदिमुत्तरवेदिं च संमृशति ।

द्विवचनेनोमयोः सकृन्मन्त्रेण ।

उत्तरवेद्यां मध्ये गोष्पदमात्रीमश्वशफमात्रीं प्रादेशमात्रीं वोत्तरनाभिं करोति ।

चतुरश्रामिति भरद्वाजादयः । नाभिसंज्ञकमवयवं करोति । तस्योच्छ्यस्तु नोक्तोऽ- तो यावताऽभिव्यक्तिस्तावत्येवोच्छ्रिता ।

इन्द्रघोषस्त्वा वसुभिः पुरस्तात्पात्विति प्रदक्षिणमनुपरिक्रामन्प्रतिदिशमुत्तरवेदिं प्रोक्षति

सामन्तत्वख्यापनाय प्रदक्षिणमित्युक्तम् । प्रतिदिशमनुपरिकामन्नुत्तरवेदि प्रोक्षति । दिरम्य एवैनां प्रोक्षतीति श्रुतेदिग्भ्यः सकाशादापः प्रोक्षणार्थाः प्रेरणीयास्ततस्तु पूर्व दिग्मागे स्थित्वा सर्वा वेदि प्रोक्षति । दक्षिणे स्थित्वा तथैवैवं पश्चात्तरतश्च तल्लिङ्गैः सर्वामपि प्रोक्षति । पारिवति द्वितीयादिण्वप्यनुषङ्गो मन्त्रेषु प्रकृतनाभिव्यु दासाथै वेदिमित्युक्तम् ।।

त्वष्टा त्वा रूपैरुपरिष्टात्पात्वित्युपरिष्टात्प्रोक्षति ।

शाखान्तरीयवाक्यशेषपाठेन पुनः प्रोक्षतीत्युक्तं वेदिमित्येव ।

शेषं निनयति यथा पुरस्तात् ।

प्रोक्षण्यपामेकरफ्यायां निनयति पूर्ववत् ।

औदुम्बरशाखाभिश्छन्नां परिवासयति यदि श्वः कालः ।। ४ ।।

इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्थप्रश्ने प्रथमः पटलः॥१॥

छन्नामाछादितां परिवसति सा तादृशी करोति निर्व्यापारेण रात्रिं गमयतीति यावत् । सद्यस्काले पशौ छादनं निवर्तते वा साङ्गत्वात्तस्य । अनेन च पशुबन्धो खाहसाध्योऽध्यस्तीत्युक्तम् । तेन यजनीये चेत्सद्य एवान्यथा त्वसंपवादोपवमध्ये चेद्विकल्पः । चतुर्दश्यामुपक्रम्य पञ्चदश्यां यागः । अत एव तत्र तत्र वदति पूर्वस्य

  • सूत्रपुस्तकेषु तु उदुम्बरेति पाठः ।

१ग.. परिवासयति।