पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापातविरचितं श्रौतसूत्र- [(षष्ठप्रो- प्रतीयतेऽतो नियती द्वौ । ततो नवावशिष्यन्ते । तत्र तेषु त्रयस्त्रयः प्राकृतप्रथमानु- मन्त्रणेन प्रथमस्य प्राकृतत्वात्तत्समीपस्यौ द्वौ वैकृतौ प्रथमस्य विकासै । तथाच त्रीन्प्र- थाप्रधमानुमन्त्रणेनानमन्त्रयते । ततोऽवशिष्टानां क्रमेण विनियोगे प्राप्तेऽष्टमस्य स्पष्टस्य नराशंसस्य स्विष्ट कृतिकारत्वं वक्तुमयुक्तं क्रमस्य लिऊन बाधादतो नराशंसारपूर्व वैकृतःश्चतुर्थप्रभृतिचत्वारः क्रमेण द्वौ नराशंसस्य द्वावन्यौ स्विष्टकृतः । एवं च नराशं. सेन सह त्रीन्द्रितीयेनानुमन्त्रणेन नवमः परिशेषान्नराशंसानन्तरत्वान्न विष्टकृतो निकारः । एवं च षष्ठसप्तमनवमांस्त्रीस्तृतीयेनानुमत्रमेन तथा श्री स्रोनेकैकेनेत्युपपत्र स्थापिकारमेकादशानुयानानिति स्थितेऽपि पुनः प्रथमेन दशमभित्युदाहरणत्वेन प्रद. शितम् । तेन प्रथमाष्टमयोरपि निर्णयः सिद्धः । ततस्तु सप्तांनामवशिष्टानां पूर्वोत. कमानन्तर्थन्यायेन यथाविकार विनियोग इत्यर्थः ।

शृङ्गाणीवेच्छृङ्गिणाꣳ संददृश्रिरे चषालवन्तः स्वरवः पृथिव्याम् । ते देवासः स्वरवस्तस्थिवाꣳसो नमः सखिभ्यः सन्नान्माऽवगातेति ॥ २५ ॥ हुतꣳ स्वरुमुपतिष्ठत आशासानः सुवीर्यमिति संꣳस्थिते यूपम् ।

उपतिष्ठने।

चातुर्मास्येष्वनड्वाहमनडुहो वा हिरण्यं वैश्वानरे ददाति धेनुं पार्जन्ये यथाविकारं नव प्रयाजाननुमन्त्रयते चतुरश्चतुर्भिरादितश्चतुर्थस्यानुमन्त्रणेन दुरःप्रभृतीꣳश्चतुर उत्तमेनोत्तमं वत्सं प्रथमजं वैश्वदेवे ददाति यथाविकारं नवानूयाजाननुमन्त्रयते त्रीꣳस्त्रीनेकैकेन ।

कृतन्याख्यानमाध्वयो।

तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन राध्यासमिति सर्वत्र केशेषूप्यमानेषु जपति चतुरो मासान्नानृतं वदति न माꣳसमश्नाति न स्त्रियमुपैति नोपर्यास्ते जुगुप्सेतानृतात्प्राङ्शेते न मध्वश्नाति नाञ्जीत नाभ्यञ्जीतर्तौ जायामुपेयात्सर्वेषां चातुर्मास्यानामेतान्यन्तरालव्रतानि भवन्ति धेनुं वरुणप्रघासेषु ददात्यृषभं प्रवयसꣳ

१.t. 'ग. 'मानु।