पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ पट] महादेवकृतवैजयन्त व्याख्यासमेतम् ।

साकमेधेषु यस्य रवते जुहोति तमेव पौर्णादर्व्येऽश्वꣳ श्वेतमादित्ये गां वा श्वेतꣳ षड्गवं द्वादशगवं वा सीरमुष्टारौ वोष्टारं वाऽन्यतरꣳ शुनासीरीयेऽश्वꣳ श्वेतꣳ सौर्ये गां वा श्वेतं तदभावेऽगौः श्वेतः स्याच्छ्वेतः स्यात् ॥ २६ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठप्रश्नेऽष्टमः पटलः ॥८॥

इति हिरण्यकेशिसूत्रे षष्ठः प्रश्नः॥६॥

नोपरि मनकादावास्ते । प्राचीनशिराः शेते । प्रवयसं वृद्धम् । यस्य शम्दे पूर्मा- । दर्पण जुहोति तमेव वृषभं तस्य दक्षिणां ददाति भयो । पमि- गोभिर्युक्तो हलो द्वादशभिर्वा । उष्टारो ()वोष्टारा(१)महान्बलीवर्दः । तदभावे श्वतस्य गोरमावे स्वगौरन्यः श्वेतोऽनो मेषो वा । गोरजस्य मेषस्य च परस्परप्रतिनि. । विभावो विध्यपराधप्रश्ने च वक्ष्यते । अभ्यासः प्रभसमाप्त्यर्थः । इति हिरण्यकेशिमूत्रव्याख्यायां महादेवकत्तायां प्रयोगवैज- यन्त्यां षष्ठे याजमानप्रश्न आग्रयणपशुचातुर्मास्यपाज- मानबष्टमः पटलः ॥८॥ इति हिरण्यकेशिवम्याल्या पहा प्रभः ॥ ६ ॥ समाप्तेयं महादेवकतप्रयोगबैजयन्तीव्याख्या। म.भ..ना२. पं. राम बेताब..... धारावा।