पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। म. पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

पात्रं क्षौमं वासो वर्षाधृतं भद्रान्नः श्रेयः समनैष्ट देवा इति व्रीहीणां प्राश्नात्यग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिरिति श्यामाकानामेतमु त्यं मधुना संयुतं यवꣳ सरस्वत्या अधिमनाऽवचर्कृषुः । इन्द्र आसीत्सीरपतिः शतक्रतु: कीनाशा आसन्मरुतः सुदानव इति यवानाम् ।

प्राभातीति संबन्धः । प्रथमजो वत्सः संवत्सरमध्ये प्रथमतः संवत्सरप्रवृत्तिरेका- ष्टकातः फाल्गुनीतश्चैत्रीतो वा समानतन्त्र एकैव सा दक्षिणा । बभ्रुः कपिलः. पिङ्गलः पिङ्गाक्ष एवं द्विरूपो गौः । दधि मधु घृतमापः सक्तवो वा मधुपर्कः । मधुना युक्ता सक्तवी मधुमन्धः । दध्ना युक्ता दधिमन्थः । क्षारयुक्तस्यौदनस्य पूर्णपात्रं सोमं वास उक्तं वर्षाकाले धृतम् । स्पष्टमन्यत् ।

यथाविकारं पशावेकादश प्रयाजाननुमन्त्रयते ।

यो यस्य प्रयानस्य विकारः स तस्यानुमन्नणेन । तदेव स्पष्टयन्नाह-

चतुरश्चतुर्भिरादितश्चतुर्थस्यानुमन्त्रणेन दुरःप्रभृतीꣳश्चतुर उत्तमेनेतरान् ।

संख्यायुक्तेषु प्रयानादिषु विकृतौ यत्राधिकसंख्याऽभ्यासेन पूरणीया तत्र चतुर्थ- पञ्चमयोर्मध्ये विकाराः श्रूयन्तेऽतस्ते चतुर्थपश्चमयोरेव विकाराः सांनिध्यादित्यभिप्राये- णेदमुक्तं चतुरश्चंतुभिरादितो यथाप्रकृति चत्वारश्चतुर्पस्य विकारा नवमाधानय उत्त- मस्य देवता याज्योक्ता अग्निपदान्ताः ।

स्वर्विदसि स्वर्वित्त्वा स्वरिहि स्वर्मह्यं स्वः पशुभ्यो लोकविदसि लोकं वित्त्वा लोकमिहि लोकं मह्यं लोकं पशुभ्यो गातुविदसि गातुं वित्त्वा गातुमिहि गातुं मह्यं गातुं पशुभ्यो नाथविदसि नाथं वित्त्वा नाथमिहि नाथं मह्यं नाथं पशुभ्यो न वा उवेतन्म्रियस आशानां त्वा विश्वा आशा इति पशौ संज्ञप्यमाने जपति हुतायां वपायां परं ददाति तिस्रो वा दक्षिणा नयेत् ।

वरं धेनुम् । याः काश्चितितो वा गाः । वरे न दक्षिणाधर्म इति केचित् । उभय- त्राप्यस्त्येव दक्षिणाधर्म इति सर्वमतं, नयेहयात् ।

यथाविकारं पशावेकादशानूयाजाननुमन्त्रयते

त्रीꣳस्त्रीनेकैकेन प्रथमेन दशममुत्तमेनोत्तमम् ।

प्रथमः प्राकृतः स्पष्टः । तस्यैवाभ्यासो देशमः । स्विष्टकृत्तु प्राकृतवदेकादशः