पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१ षष्ठप्रो- सत्याषाढविरचितं श्रौतसूत्र- अप्रादुष्कृतोपस्थानपक्षेऽथेकेषामित्यादिनोक्कमेवानुपस्थिताग्नेः प्रवसत आगतस्योप- स्थानं प्रोष्येत्यादि तु समान प्रवासादागतस्य । संविशतीति धर्ममात्रभ् । स्पष्टमन्यत् । मनस्वती तु होतव्याऽयुणा याजमानकाण्डे पठिता । सा च प्रादुष्कृतोपस्थानान्त- गतेति नाभयंकरोपस्थानेनापोहत्युपस्थान इत्याह माव्यकृत् । अन्ये तु होमार्थमृधृते मनस्वीमिच्छन्ति तथाऽजलेऽम्याह्वनीये । ऋत्वतिप्रवासे नातपती व्रातभृती वा। संवत्सरातिप्रवासे पवित्रेष्टिराश्वलायनभरद्वाजाभ्यामुक्ता । वैश्वानरी बौधायनेन मनस्वत्या समुच्चयः । सर्वत्राग्नीन्विहाय दंपत्योरुभयोः प्रवासे त्वाधानं स्मयते- विहायानीन्सभार्यश्चेत्सीमामुल्लब्ध गच्छति । होमकालात्यये तस्य पुनराधानमिष्यते ॥ इति । बहुमायस्यैकस्या अपि संनिधौ न दोषः । तथा-असमक्ष हि दंपत्योहातव्यं नरिवगादिना । द्वयोरप्यप्तमक्ष चेद्भवेदुतमनर्थकम् ॥ इति । प्रवसति यजमाने मार्यायां रजस्वलायां तु तामपरुध्य होतव्यमिति भाष्यकृत् । तपेष्टिस्तु शद्धायामित्याह । अन्ये तु तामपरुध्यवष्टिमिच्छन्ति । नित्येष्टेः करणमुक्तं स्मृतिमिरिति तामपाध्यैवेष्टव्यमिति त्वाः । अत्र भाष्यकृतोक्त तथा संध्ययोर्नदी. तरणे सीमालङ्घने वाऽऽधानं तया समारोप्याग्नीन्प्रयाणे सीमानद्यतिक्रमे परन्यरणी अन्वारभते । आपत्काले तु समस्यापि होम उक्तो भरद्वाजेन । पर्वणि सायं सायं यावन्तः सायं होमा आगामिचतुर्दशीसायहोममभिव्याप्य तावन्ति चतुरुन्नीयकस्यामेव समिधि तन्त्रेण होमः । प्रातरपि पुनस्तावन्ति चतुरुन्नीय शेषं पूर्ववत् । अत्यापदि सायं वा प्रातभियहोमान्परिगणय्योन्नयाम्युन्नेष्यामीत्युमयं प्रत्येवं चतुरुन्नीय प्रातश्चे. प्रथमां सौरों द्वितीयामाग्नेयीं सायं चेद्विपरीत हुत्वा शेषं तन्त्रेण सौर्यमाग्नेय हवि. रिति संनमति विपरीतं वा हुता शेषं समाप्य प्रयाति पर्वणः प्रातमथित्वा प्रातःसायं. होमो, इष्टिः पशुश्च यदि पर्वणि न भन्येत्तत ऊर्ध तन्तुमतीष्टिोमातिक्रमप्रायश्चित्तं च द्वितीयपर्वपर्यन्तं तत्राप्यशक्ये मन्थने चाऽऽधानमेव । इति सत्यापाढहिरण्यकशिस्त्रव्याख्यायां महादेवकृतायां प्रयोगवैजयन्त्या षष्ठे याजमानमश्ने प्रवासाख्यः सप्तमः पटलः ॥ ७ ॥

6.8 अथ षष्ठप्रश्नेऽष्टमः पटलः ।

आग्रयणेष्टौ वत्सं प्रथमजं ददाति नानातन्त्रे श्यामाके बभ्रुं पिङ्गलं मधुपर्कं मधुमन्थं दधिमन्थं क्षीरौदनस्य वा

१च, नापी है'। २ क. ख. ग, ठ. ठ, ण, 'जेना।