पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४० . सत्याषाढविरचितं श्रौतसूत्र- [६ षष्ठभे-

याय वामिति पाणी प्रक्षालयत इदमहं दुरद्मन्यां नि:प्लावयामीत्यप आचम्य निष्ठीवति भ्रातृव्याणाꣳ सपत्नानामिति पुनरेव पाणी प्रक्षालयत इन्द्रियवतीमद्याहं वाचमुद्यासमिति यथारूपं प्राणायतनानि संमृज्योत्तरेणानुवाकेनोपतिष्ठते तत्रार्वाग्वसोः स्वस्ति ते पारमशीयेति त्रिरावर्तयत्यसौ स्वस्ति तेऽस्त्वसौ स्वस्ति तेऽस्त्विति सर्वेषां पुत्राणां नामानि गृह्णाति त्रिरेकैकस्य पुरस्तादग्नीषोमीयाद्विहव्यस्योत्तराभिश्चतसृभिरुपस्थायानुवाकशेषेणोपतिष्ठते ।

प्रत्यञ्जलि मन्त्रावृत्तिः प्रतिप्रतिषेकं पुरस्ताद्देवीः पडुरिति चतसृभिः । स्पष्टमन्यत् । शाखान्तरीयमन्त्राणां पाठस्त्वापस्तम्बन दर्शितः- :-अपां पते येषां भागः सत एकत्री. नुदकाजलीन्निनयति । प्रतिषिक्ता अरातयः प्रतिषिक्ता अरातय इति त्रिभूमौ परिषिच्य कालाय वां मैत्रियाय वामौद्भत्रियाय वामनायाय. वामवनेनिने सुकृताय पामिति पाणी प्रक्षालयते । इदमहं दुरमन्यां निःप्लावयामोत्याचम्यं निष्ठिवने मन्त्रः । भ्रातृव्या. गार सपत्नानामहं भूयासमुत्तमः । अपां मेत्रादिवोदकमिति हस्ती प्रक्षाल्य । अनि मस्तु नास्मत्सूत्रकृता विनियुक्तः । आपस्तम्बेन च विनियुक्तः श्रियं धातमयि धेहि श्रियो माऽधिपति कुरु । विशामीशानो मघवेन्दो मा यशसा नयेदिति जपित्वाऽग्नय- ब्युष्टा देवं ब्रूतावीच्छपथजम्मनीम्न आपो ममिवि प्राणिजन्नस्मन्सु(?)शपथार अधी- त्याचम्येति मन्त्रद्वयमधिकमापस्तम्बीयम् । इन्द्रियावतीमद्याहं वाचमुद्यास वाचं दीर्धा- णोच्छिन्नोऽदब्धो गोपाः सकृन्नासापुटे अनस्त्रं दैव्यं ज्योतिः सौपणं चक्षुः, चक्षुषी संशृती को देवश्रुतौ कौँ केशा बहिः शिखाप्रस्तरे शिखां यथास्थानं कस्पषम हृदयादौ मा मा हासिष्टेति सर्वाण्यङ्गानि । एवं यथालिङ्गमङ्गानि संमृश्य, इत उर्व सर्वाग्न्युप- स्थानं तन्नास्मत्सूत्रकृतोक्तम् । वोऽसि वर्षों मयि घेडायुकृतायुपत्नीस्वधा वो गोप्रि- योगेस्थ गोपायत मा रक्षतमात्मसदौ मेस्थामोनः कश्चित्प्रघान्मा प्रमेष्मयुपप्रत्नमुप भूर्भुवः सुवरायुमें यच्छति सर्वानुपस्थायेत्यापस्तम्बोयम् । उत्तरणानुवाकेनाऽऽहवनीय- मुपतिष्ठते । उपप्रयन्त इत्यनुवाकेन तच्छाखावामुत्तरो भवति तस्मिन्ननुवाके चित्रावसो , क. ख. ना. 2. ठ, ण, ययायतनं। २ घ, र, च. द. मृशत उत्त। ३ झ, भ, ढ, त्रिविर । ४. ब. मीय या विइ । ५ घ. 'या विह। ६ च.ट. वजूता । च. "मिव प्रा। च. सुश्रुतौ।