पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 न १५० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

नास्य ब्राह्मणोऽनाश्वान्गृहे वसेत् ।

अकृतमोजनो ब्राह्मणोऽस्याऽऽहिताग्नेहे न बसेदिति यथा स्यात्तथाऽऽहितामिः कुर्यात्तस्यैव व्रतं यावज्जीवमित्यनुवर्तते न ब्राह्मणस्य । तस्माद्वसत्ययं ब्राह्मण आमते तस्य सत्यां भोजनेच्छायामन्त्रं दद्यादेव तदभावेऽन्यत्क्षुन्निवारकं दद्यात्तदसंभवे तु माण्य- कारेणोक्तं व्याहृतिजपो ब्राह्मणभोजनं चेति वाधूल इति ।

सूर्योढमतिथिं वसत्यै नापरुन्ध्यात् ।

अस्तमितसूर्यमतिथि पूर्व यस्य स्थितिनास्ति सोऽतिथिः । कश्चनापि यदि वासा प्राप्तोऽस्थापरोध निवारणं न कार्य निवासार्थ स्थलं यथायोग्यं दातव्यमेवेत्यर्थः । अत्रापि वाधूलोक्तमेवाकरणे प्रायश्चित्तम् ।

न नक्तमन्यत्रान्नाद्दद्यात् ।

अन्नादन्यन्नक्तं रात्रौ न दद्यात् । हिरण्यधान्यादि गवादि च म रात्रौ दयास्पर स्वत्वापादनं न कुर्यात् । अहोपरागादौ पुण्यकाले रात्रौ संकल्प्य श्वोभूते पात्रसात्कु- यादिति गम्यते । केचित्तु दानमात्रस्यापि प्रतिषेधं व्याचक्षते । अत्राग्नये व्रतपतये पुरो- डाशमष्टाकपालं निवपेच आहितानिः सन्नवत्यमिव चरेदेतदेव प्रायश्चित्तमुक्तमापदि त्वाइतिरिति । अन्नं रात्रौ देयमित्युक्त तत्राप्याह-

अन्नं ददन्नक्तमदयीत ।

दीयमानमप्यन्नं नक्तं गृह एवादयीत भोजयेत् । न बहिर्नेतुं दद्यात् । अदयीतेति पाठोऽनेकसूत्रगतो व्याख्यातो मया भाष्यकृता तु न दयीतेति पाठो ब्याकृतः । दय, दाने परस्वत्वापादनं दानं तेन लक्षितं गृहाहहिर्नयनं तन्न कुर्यादित्य मिप्रायेण व्याख्यातं स एवार्थो यस्त्वदयीतति पाठोक्तः ।

नर्बीषपक्वस्याश्नीयात् ।।

गर्तादौ स्थापितं फलादिकमुपरिष्टाव्यवधानेनाग्निना पक्कं यत्तहबीषपर्क तन्नाश्नीयादि. त्येके व्याचक्षते । निरुतामिप्रायेणान्येव्याचक्षते । निरुक्ते हि पृथिवीवचनो निरुक्त ऋब्बी- षकारोपधोऽयं तैत्तिरीयसूत्रकारैः पठ्यते । कात्यायनेन तु सकारोपधस्तत्रोभयो। रपि पृथिव्येव वाच्या तया पक्कस्तद्गतेनाग्निनोष्मणेति यावत्तथा च योऽयमबीसः प्रधिव्या- मग्निरिति, भाष्यकारेण तु पाठ ऋजीषपक्वस्येत्युपलब्धो व्याख्यात ऋजोषमुद्धृतसारं तक्रपिण्यादि तन्नाश्नीयादिति । बोषमित्यय पाठस्तत्तिरीयकसूत्रेषु सर्वत्रास्मत्सूत्रे च दृश्यते युक्तश्च । नहि किंचिनीषेण पच्यते तेनापि कर्मधारय अनीषशब्दात्पशा ब्दस्य पूर्वनिपातः स्यात्तस्मादृबीपमित्येवायं पाठश्च । षशब्द