पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 ५२४ सत्याषाढविरचितं श्रौतसूत्रं- [६ षष्ठप्रने

वसुमान्यज्ञ इत्युपतिष्ठते।

भूयासमित्यन्तः।

अग्ने वह्ने स्वदितुं नस्तनये पितुं पच । विभुꣳ शं तोकाय तनुवे स्योन इति दक्षिणाग्निमुपतिष्ठतेऽग्न आयूꣳष्यग्ने पवस्वेत्याग्निपावमानीभ्यां गाईपत्यमुपतिष्ठतेऽग्ने गृहपत इति च तामाशिषमाशासे तन्तवे ज्योतिष्मतीमित्यजातपुत्रो ब्रूयात् ।

ब्रूयादुच्चैरविद्यमानपुत्रः ।

तामाशिषमाशासेऽमुष्मै ज्योतिष्मतीमिति जातपुत्रः ।


विद्यमानपुत्रः।

बहुपुत्रः सर्वेषां पुत्राणां नामान्यनुद्रुत्य ज्योतिष्मतीमित्यन्ततो वदति ।

तामाशिषमाशासेऽमुष्मा असुकशर्मणेऽमुकशर्मणे ज्योतिष्मतीमिति ।

ज्योतिषे तन्तवे त्वाऽसावनु मा ज्योतिषा तन्वित्यन्तराऽग्नी निषीदति ।

ज्योतिषे तन्तवे त्वेत्युक्त्वा नाम गृह्णाति ज्येष्ठस्य संबुद्ध्याऽमुकशर्मन्निति ।

वेदतृणान्युपस्थ आधाय ये देवा यज्ञहन इत्यन्तर्वेद्यासीनोऽतीमोक्षाजपति ।

अतिमोक्षमन्त्रान् । उपस्थो दक्षिणं जानु सव्ये कृत्वा पादयोः पाण्यौँ व्यत्यासेन संक्नोः समीपे नयेदेष उपस्थो गोमुखासनमिति प्रसिद्धं योगशास्त्रे ।

कस्त्वा युनक्ति स त्वा विमुञ्चत्विति यज्ञं विमुञ्चति सर्वमनुवीक्षतेऽग्ने व्रतपते व्रतमचारिषमित्येतैर्व्रतं विसृजते यज्ञो बभूव स आबभूवेति यज्ञस्य पुनरालम्भं जपति गोमाꣳ अग्नेऽविमाꣳअश्वी यज्ञ इति प्राङुत्क्रम्य जपति ॥ १३ ॥

प्राची दिशमुत्क्रम्य।

यज्ञ शं च ते यज्ञ नमो नमश्च ते यज्ञ शिवेन मे संतिष्ठस्वं स्योनेन मे संतिष्ठस्व सुभूतेन मे संतिष्ठस्व ब्रह्मवर्चसेन मे संतिष्ठस्व यज्ञस्यर्धिमनु संतिष्ठस्वोप ते यज्ञ नम उप ते नम उप ते नम इति जपति ।

१ क, ख, ग,च. ट, ठ. ण. 'नोऽतिमो।