पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढबिरचितं श्रौतसूत्र- [४.चतुर्थप्रो-

तस्यैव वृक्षस्याग्रतश्चषालं करोति ।

यस्य यूपस्तस्य वृक्षस्य चषालनामकं परिवासितादप्रभागादुपरितनस्यावशिष्टस्पा. वयवस्य नान्यवृक्षस्य । कथं कार्य (यस्त दाह-

अष्टाश्रिं पृथुमात्रं मध्ये संनतम् ।

अष्टावश्रयो धारा यस्य तत्त(स.त)या | पृथुराकुञ्चिताङ्गुलिकरस्य मणिबन्धमा- रम्याङ्गुल्यापर्यन्तं पृथुः । पृथुरूवों दशाङ्गुल इति बौधायनः । दशाङ्गुलं दी मध्ये सनतं पूर्वापरमागापेक्षया ।

यावदिदं प्रथममङ्गुलि काण्डं तावदूर्ध्वं चषालाद्यूपस्यातिरेचयति ।

तर्जन्याः प्रथमं पर्व तत्परिमाणं दीर्घ चषालादूल यूपस्याप्रमतिरिक्तं भवति तपो- मुखे चषाले कृतवेधे प्रवेशयाति ।

अङ्गुलिमात्रं कनीयो वाऽङ्गुलेः ।

यूपानं प्रवेशनीय स्थूलमङ्गुलिप्रमाणम् । ततोऽपि वा सूक्ष्म प्रतिमोचनं वक्ष्यति ।

द्व्यङ्गुलं त्र्यङ्गुलं चतुरङ्गुलं वैतेषामेव तक्षणानाꣳ स्वरुं करोति ।

एतेषामेव तक्षणानां तक्षणानितशकलानामन्यतरेणकेन अङ्गुलादिप्रमाणं स्वरना- मकं शकलं करोति ।

यं कामयेतान्योऽस्य लोकमभ्यारोहेदित्यर्म्यवृक्षस्य स्वरुं चषालं च कुर्यात् ।

निन्दार्थवादोऽयम् । अस्य यजमानस्य लोकं स्थानमन्यो भ्रातृव्योऽभ्यारोहत्यिति तेन तस्यैव वृक्षस्य कुर्यादित्यर्थः ।

वेदं कृत्वाऽग्रेणाऽऽहवनीयम् ।। २ ।। रथमात्रीं वेदिं करोति ।

वेः पूर्व वेदकरणं प्राप्तमेव क्रमार्थमनुवादः । आहवनीयग्रहणमतिदेशप्राप्तगाह । पत्मच्यावृत्त्यर्थम् । स्थमात्रीमित्युक्तं तयाचवे-

रथेषामात्रीं प्राचीꣳ रथाक्षमात्रीं पश्चात्तिरश्चीं विपथयुगमात्रीं पुरस्तादुदीचीम् ।

ईषादिप्रमाणं तु शुल्ने वक्ष्यति अष्टाशीतिशतमीषा तिर्यगक्षश्चतुःशत पडशीति- थुगमाहुरिति । युगस्य बाह्मच्छिद्रयोर्मध्यो विपश्वयुग आहवनीयप्राग्रेखामध्यात्प्राची- .व.क. स. म. द. एतस्यैव । १ प. २. ज. स. म द. 'न्यस्य वृ।। म. छ, ज, झ. म. द. खात्तिरथीम् । .