पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०पटळ: ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

यं त्वाऽयꣳ स्वधितिरित्यनुलोमं परशुनाऽङ्गान्कल्पयति ।

सौभगायेत्यन्तः । महान्युपशाखा अनुलोममधस्तदारभ्योवं छेदनेन कश्पयति च्छिनत्ति ।

अच्छिन्नो रायः सुवीर इत्यग्रं परिवासयति ।

छिनत्ति यूपाग्रं मानेन यत्र यूपानं भवति तत्रैव । संस्कारोऽयम् । * अत एवं कात्यायनः (नेन) परिवास्याच्छेदनं पुनरिति पुन छेदनप्रतिषेधात् ।

एकारत्निप्रभृतीनि ब्राह्मणव्याख्यातानि काम्यानि यूपप्रमाणानि तेषां याथाकामी ।

स पत्पशना पक्ष्यमाण एकारकिं यूपं कुरुत इममेव तेन लोकं जयत्यय पद्य- राविमन्तरिक्षमेव तेन लोकं जयतीत्यादि वाजसनेयबाह्मणम् । पञ्चाधि लेनस्का- मस्येत्याधेकविंशत्यरविपर्यन्तानि स्वबामणव्याख्यातानि सानि काम्यान्येव पति कामेऽजीकार्याणि ।

सहोपरेण संख्या स्यादा त्रयस्त्रिꣳशदरत्नेः ।

उपरो भूमिखातं सदहः प्रदेशोऽतलो मूळ भागो यानाभूमिमध्ये गच्छति तेन सह यूपपरिमाणं वेदितव्यमा त्रयस्त्रिंशसंख्यापर्यन्तम् ।

त्र्यरत्निर्वा चतुररत्निर्वा पालाशो निरूढ पशुबन्धस्य यूपोऽतोऽन्ये सौम्यस्याध्वरस्य ।

ये पूर्वमविशेषेण यूपवृक्षा उका यानि युपमानानि तम्मध्ये म्यररिमचतुरस्निी पालाशो निरूतो नित्य ऐन्द्रानः सौर्यः प्राजापत्यो वा पशुबधस्तस्यान्यमानयुक्ता भन्यवृक्षमाश्च सौम्पयाध्वरस्यौग्निष्टोमप्रभृतेः । एवं हि श्रूयते स वा एष ध्यरनिक चतुररनिर्वा पशुरन्धयूपो भवतीति वाजसनेयकम् । तथा तत्रैव पालाशमेव पं कुधी- तेति नियमः।

अष्टाश्रिं तक्ष्णोति नातिस्थूलं नात्यणुमतष्टमुपरम्।

भष्टाश्रयो धारा यस्य तथा तक्ष्णोत्ये तक्ष्ण आनयनं दृष्टाः स्यात् । उपराई- प्रदेश न तणोति । स्पष्ट मन्यत् ।

पुरःपुरोणीयाꣳसं गोपुच्छं वा ।

उपरादूर्ष यावदनं किंचिस्किचिवणुपरिणाहं गोपुच्छरशं योपराय किंचिन्न्पून ततः किंचितस्थल ततः किंचित्किंचिदणुपरिणाहं तथैव गोपुच्छम् ।

  • अत एवेत्यसंगतम् ।

ग. ठ, ण, 'स्थामीषोम ।