पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- सत्यापाढविरचितं भौतसूत्रं- [ " चतुर्थप्रो-

प्रतिष्ठितं प्रतिष्ठाकामस्य ।

समे मूम्या इत्यादिनामणोको नित्यः काम्पवेत्यर्षः ।

यः प्रत्यङ्ङुपनतस्तं वृश्चेद्यः प्राङ्ङुदङ्वोपनतः ।

प्रामुखर्भ इत्यस्य विकस्पार्थ पक्षत्रये वा शब्दखिभिः संवन्ध्यते । उपनतो नम्रः ।

यस्य चर्जोः सत ईषदिवाग्रमुपनतम् ।

पूर्वममुख्य इत्यनयोधिन विकल्प उक्त हानी तयोरेव गुणान्तरं यः प्रत्यास. मना इस्पनेनोक्त इति ब्यारूपातुमेतत्सूत्रं प्रत्यक्कुपनतोऽय ईषदिवेति, तेनो मनुवं न बाधितमित्यर्थः। एवं रूपं वृश्चेच्छिन्पादिस्युक्तं तत्प्रकारमाइ-

अत्यन्यानगामिति ।। १ ।। यं जोषयते तमुपतिष्ठते ।

पज्यापा इस्पन्तः । ये यूप्यस्वेन प्रीतिकरं मन्यते तमुपतिष्ठते पूप्यं वृक्षमि. - वर्षः। मयमः

देवस्त्वा सविता मध्वाऽनक्त्विति स्रुवेण गुल्फदघ्ने जानुदघ्ने वा पर्यणक्ति ।

गुरुफः पादम्पिः । उरु नक्षयोः संधिर्मान सन्मितमघस्सात्यक्त्वाऽनन्तरे पेशे परितोऽनकि । हस्तव्यावृत्तये वेणेत्युक्तम् ।

ओषधे त्रायस्वैनमित्यूर्ध्वाग्रामोषधिमन्तर्दधाति स्वधिते मैनꣳ हिꣳसीरिति परशुना प्रहरति यः प्रथमः शकलः परापतति तमुपयच्छते ।

उपपळते स्थापयति । स्पष्टमन्यत् ।

अनक्षसङ्गꣳ स्थाणुमुच्छिꣳषन्वृश्चति गुल्फदघ्नं वा ।

अनक्षस वृश्चेदिति ब्राह्मणार्थमुच्छिषस्थाणमित्युक्तवान् । अक्षः शकटरष- पोस्तेन यथा स्पाणुन सज्जते तथा स्थाणुमवशेषपन्नित्येव गुल्फदान इति पूर्वोक्तन विकरुपः । छेदनदेशस्य देवस्त्वेति सूत्रेणाञ्जनस्थानमुक्तम् । तत्र प्रहारेण शकलं मामम् । अञ्जनस्थानं तु शकलार्थमित्यवगम्यते यूपच्छेदस्यानस्य पुनरुक्तत्वात् ।

दिवमग्रेणेति प्राञ्चमुदञ्चं वा प्रहापयति ।

पृषिच्या संभवेति मन्त्रान्तः । हापयति पातयति ।

वनस्पते शतवल्शो विरोहेत्याव्रश्चने जुहोति सह- स्रवल्शा वि वयꣳ रुहेमेत्यात्मानं प्रत्यभिमृशति ।

आवश्वनं स्थाणुः । जुहोति दविहोमधर्मेणाऽऽज्यशेषस्यैव । गतार्थमन्यत् । प... ज. स. म. स. "मुपापन" ।