पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A १५०पटलः ] महादेवकृतबैजयन्तीव्याख्यासमेतम् । ५०९

आहवनीयागारे गार्हपत्यागारे वा संविशति ।

भगारमपवरकस्तत्र विश्नामति शेत इत्यर्थः ।

अमावास्यायां रात्रिं जागर्ति ।

स्पष्टम्।

अपि वा यथा शक्नुयात्तथा कुर्यात् ।

सष्टम् ।

उपरि त्वेव न शयीत ।

उपरि खट्टादौ ।

कामं वोपरि शयीत ।

अत्रापि पूर्वेण विकल्पः।

व्रतचारी त्वेव स्यात् ।

तस्पतहतं नानृतं वदेन माश्समभीयान स्त्रियमुपेयादिति बतानि चरेत् ।

श्वोभूते ।

गतम् ।

भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमहे इति ब्रह्मिष्ठं ब्रह्माणं वृत्वा ।

उत्कर इति सूत्रान्तरे । ब्रह्म वेदस्तन्निष्ठं तदध्यापनार्यविचारपरं च ।

अपरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्यापरेण ब्रह्मसदनमुपविशति ।

स्वसदने । गतार्थम् । आहवनीयाभिमुख इति भरद्वानादयः । अत्राऽऽसीन एष कर्माणि करोति ।

आसꣳस्थानादन्वास्ते ।

विहारान्न गच्छतीत्यर्थः । संस्थानपपर्यन्तम् । आपस्तम्बादिमिरित ऊर्ममयमेव संचर इति लौकिके संचारेऽग्रेणाऽऽहवनीयम् ।

यजमान वाचं यच्छेत्युच्यमाने बाचं यच्छत्या हविष्कृतः ।

विष्फलीप्रैषे वाचं विसनते । व्याख्यातमेतदाध्वर्यवे ।

भूश्च कश्च वाक्चर्क्च गौश्च बट्च खं च धूश्च नूश्च पूश्चैकाक्षराः पूर्दशमा विराजो या इदं विश्वं भुवनं व्यानशुस्ता नो देवीस्तरसा संविदानाः स्वस्ति यज्ञं नयत प्रजानतीरिति प्रणीताः