पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ५०३

यावदुक्तं कर्माणि करोति ।

यजमान एव । उपस्थानादिजपानामङ्गभूतानि कर्माण्यपि यावदुक्तमनतिक्रम्य करोति । प्रत्यगाशीमन्त्रैरुत्सर्गेण जपस्तैः कर्माणि यावद्विहितान्येव करोति यजमानो नतु यत्र यत्रापि । तथा प्रणीताप्रणयनादीनां याजमाने श्रुतत्वाधनमानककत्वे प्राप्ते पुनरपीतेन सूत्रं योज्यम् । अस्माभिर्यावत्कर्तव्यं यजमानस्योच्यते तावदेव तेन कार्य न यजमानकाण्डविहितं सर्वम् । अयमभिप्रायः-प्रणीताप्रणयनादिकमाध्वर्यवेऽपि विधीयते नचोमाम्यामेकं कर्म कर्तुं शक्यमतोऽध्वर्युणा कृते यजमानकृतमिव भवतीति न यानमानबाधोऽत्यन्तं भवति, यजमानेन कृते तु नाध्वर्युणा कृतमिति सर्वथाऽऽध्वर्य- चवाधः स्यात् । प्रणीतादिप्रणयने प्रणीतादिप्रकाशकमन्त्राणां जपेऽपि याजमानत्वोप- पत्तिः । आज्यावेक्षणादिसंस्काराणामुभयकर्तृ कत्वं विधानात्सिध्यतीति । ननु ताई यथा भारद्वाजेनोक्तं यत्र क चोपतिष्ठतेऽनुमन्त्रयत इति चोदयेयजमान एव तत्कुर्या. दिति यथोक्तमेवं वक्तव्यं अपतीत्यध्याहारेण किमर्थमुक्तमिति चेत् । उच्यते-एवमु. च्यमाने करणमन्त्रतैव स्यात् । अस्तु का हानिरिति चेत् । न । आध्वयंवमेव तदा स्यात् । ननु वचनाद्याजमानं भवेत् । न । तस्य न्यायमूलत्वाच्यायासंभवे याज. मानं न स्यात्। न्यायश्च फलमात्राशासनपरत्वे हि फळापूर्वाधानसामर्थ्य जपापूर्वेण यज. माने भवति दीक्षणीये वा यदि करणमन्त्रः स्यात्तदा न तथा । ततस्तु स्यादाविज्यमपि। किंच प्रवसति यजमानेऽध्वयोरेव स्यात्परार्येषु तस्य प्रतिनिधित्वाङ्गीकारात् । स्वसं. स्कारवे प्रतिनिधिरिति याजमानमेव । तत्रामात्रलोपेऽनाज्ञातजपादिविष्णुस्मर- मादिना समाधिर्भवेत् । प्रधानं च जपस्तु प्रवसताऽपि कार्यः । उपस्थानादौ तु मानसी क्रियाऽङ्गं सा यजमानेनैव कर्तुं शक्येति युक्तमुत्पश्यामः । जपत्वेन विधाने चाध्ययनस्वरधर्मताऽपि साध्यते । तथाच पाणिनिनैकश्रुतिरात्संबुद्धौ पज्ञकर्मण्यजप- न्यूज सामस्वितिस्मरणात् । सूत्रकारेण तु न्यायादेव साधितमध्ययनस्वरधर्मत्वम् । कथम् । भधीतिपठत्योरिव नपतेरुच्चारणप्राधान्यात् । यादशमध्ययन उचारणं ताहगेव जपति. नाऽमिहितम् । करणमत्रत्वे तु यावताऽर्थस्मृति यते तावानेव करणत्वेनापेक्षितो तु विहित एकश्रुत्या पार्थप्रत्यायनान्नान स्वराः । यद्यपि बहुजोहो प्रकृत्या पूर्वपदमि. त्यादिषु स्वरस्याप्यर्थज्ञानेऽनतोक्ता साऽपि पाठावसरेऽनिर्णयार्थमुपायोऽपि नाङ्गम. तस्तत्रैव निश्चितार्थेन मन्त्रेण क्रिया साध्या । अत एवोक्तं यज्ञकर्मणोति । शस्त्रेषु करणमत्रत्वाभावेऽप्यकश्रुत्यं वचनात् । शंसतीति विधेर्देवतागुणप्रकाश- कत्वमात्रेण पर्यवसानम् । उक्तं चाकरणमत्रत्वम् । अपि वा स्तौतिशंसती १.८, 'वमेव ।